हुत

Sanskrit

Etymology

From Proto-Indo-Aryan *źʰutás, from Proto-Indo-Iranian *ĵʰutás, from Proto-Indo-European *ǵʰutós (poured). Cognate with Ancient Greek χυτός (khutós, poured), Old English god (deity) (whence English god).

Pronunciation

Adjective

हुत (hutá)

  1. poured out
  2. offered in fire

Declension

Masculine a-stem declension of हुत
Nom. sg. हुतः (hutaḥ)
Gen. sg. हुतस्य (hutasya)
Singular Dual Plural
Nominative हुतः (hutaḥ) हुतौ (hutau) हुताः (hutāḥ)
Vocative हुत (huta) हुतौ (hutau) हुताः (hutāḥ)
Accusative हुतम् (hutam) हुतौ (hutau) हुतान् (hutān)
Instrumental हुतेन (hutena) हुताभ्याम् (hutābhyām) हुतैः (hutaiḥ)
Dative हुताय (hutāya) हुताभ्याम् (hutābhyām) हुतेभ्यः (hutebhyaḥ)
Ablative हुतात् (hutāt) हुताभ्याम् (hutābhyām) हुतेभ्यः (hutebhyaḥ)
Genitive हुतस्य (hutasya) हुतयोः (hutayoḥ) हुतानाम् (hutānām)
Locative हुते (hute) हुतयोः (hutayoḥ) हुतेषु (huteṣu)
Feminine ā-stem declension of हुत
Nom. sg. हुता (hutā)
Gen. sg. हुतायाः (hutāyāḥ)
Singular Dual Plural
Nominative हुता (hutā) हुते (hute) हुताः (hutāḥ)
Vocative हुते (hute) हुते (hute) हुताः (hutāḥ)
Accusative हुताम् (hutām) हुते (hute) हुताः (hutāḥ)
Instrumental हुतया (hutayā) हुताभ्याम् (hutābhyām) हुताभिः (hutābhiḥ)
Dative हुतायै (hutāyai) हुताभ्याम् (hutābhyām) हुताभ्यः (hutābhyaḥ)
Ablative हुतायाः (hutāyāḥ) हुताभ्याम् (hutābhyām) हुताभ्यः (hutābhyaḥ)
Genitive हुतायाः (hutāyāḥ) हुतयोः (hutayoḥ) हुतानाम् (hutānām)
Locative हुतायाम् (hutāyām) हुतयोः (hutayoḥ) हुतासु (hutāsu)
Neuter a-stem declension of हुत
Nom. sg. हुतम् (hutam)
Gen. sg. हुतस्य (hutasya)
Singular Dual Plural
Nominative हुतम् (hutam) हुते (hute) हुतानि (hutāni)
Vocative हुत (huta) हुते (hute) हुतानि (hutāni)
Accusative हुतम् (hutam) हुते (hute) हुतानि (hutāni)
Instrumental हुतेन (hutena) हुताभ्याम् (hutābhyām) हुतैः (hutaiḥ)
Dative हुताय (hutāya) हुताभ्याम् (hutābhyām) हुतेभ्यः (hutebhyaḥ)
Ablative हुतात् (hutāt) हुताभ्याम् (hutābhyām) हुतेभ्यः (hutebhyaḥ)
Genitive हुतस्य (hutasya) हुतयोः (hutayoḥ) हुतानाम् (hutānām)
Locative हुते (hute) हुतयोः (hutayoḥ) हुतेषु (huteṣu)

Noun

हुत (hutá) n

  1. oblation, offering (that which is poured)

Declension

Neuter a-stem declension of हुत
Nom. sg. हुतम् (hutam)
Gen. sg. हुतस्य (hutasya)
Singular Dual Plural
Nominative हुतम् (hutam) हुते (hute) हुतानि (hutāni)
Vocative हुत (huta) हुते (hute) हुतानि (hutāni)
Accusative हुतम् (hutam) हुते (hute) हुतानि (hutāni)
Instrumental हुतेन (hutena) हुताभ्याम् (hutābhyām) हुतैः (hutaiḥ)
Dative हुताय (hutāya) हुताभ्याम् (hutābhyām) हुतेभ्यः (hutebhyaḥ)
Ablative हुतात् (hutāt) हुताभ्याम् (hutābhyām) हुतेभ्यः (hutebhyaḥ)
Genitive हुतस्य (hutasya) हुतयोः (hutayoḥ) हुतानाम् (hutānām)
Locative हुते (hute) हुतयोः (hutayoḥ) हुतेषु (huteṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.