हिर

Sanskrit

Etymology

From Proto-Indo-European *ǵʰer- (string, guts).

Noun

हिर (híra) m

  1. a strip, band
    Synonyms: सूत्र (sūtra), शुल्व (śulva), कशा (kaśā)

Declension

Masculine a-stem declension of हिर (híra)
Singular Dual Plural
Nominative हिरः
híraḥ
हिरौ
hírau
हिराः / हिरासः¹
hírāḥ / hírāsaḥ¹
Vocative हिर
híra
हिरौ
hírau
हिराः / हिरासः¹
hírāḥ / hírāsaḥ¹
Accusative हिरम्
híram
हिरौ
hírau
हिरान्
hírān
Instrumental हिरेण
híreṇa
हिराभ्याम्
hírābhyām
हिरैः / हिरेभिः¹
híraiḥ / hírebhiḥ¹
Dative हिराय
hírāya
हिराभ्याम्
hírābhyām
हिरेभ्यः
hírebhyaḥ
Ablative हिरात्
hírāt
हिराभ्याम्
hírābhyām
हिरेभ्यः
hírebhyaḥ
Genitive हिरस्य
hírasya
हिरयोः
hírayoḥ
हिराणाम्
hírāṇām
Locative हिरे
híre
हिरयोः
hírayoḥ
हिरेषु
híreṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.