हनु

Sanskrit

Etymology

From Proto-Indo-Aryan *źʰánuṣ, from Proto-Indo-Iranian *ȷ́ʰánuš, from Proto-Indo-European *ǵénus (chin, jaw).

Noun

हनु (hánu) f

  1. a jaw (also हनू (hánū))
    • RV 10.79.1c
      अपश्यमस्य महतो महित्वममर्त्यस्य मर्त्यासु विक्षु |
      नाना हनू विभ्र्ते सं भरेते असिन्वती बप्सती भूर्यत्तः ||
      apaśyamasya mahato mahitvamamartyasya martyāsu vikṣu |
      nānā hanū vibhṛte saṃ bharete asinvatī bapsatī bhūryattaḥ ||
      I HAVE beheld the might of this Great Being. Immortal in the midst of tribes of mortals.
      His jaws now open and now shut together: much they devour, insatiately chewing.

Declension

Feminine u-stem declension of हनु (hánu)
Singular Dual Plural
Nominative हनुः
hánuḥ
हनू
hánū
हनवः
hánavaḥ
Vocative हनो
háno
हनू
hánū
हनवः
hánavaḥ
Accusative हनुम्
hánum
हनू
hánū
हनूः
hánūḥ
Instrumental हन्वा
hánvā
हनुभ्याम्
hánubhyām
हनुभिः
hánubhiḥ
Dative हनवे / हन्वे¹ / हन्वै²
hánave / hánve¹ / hánvai²
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Ablative हनोः / हन्वाः²
hánoḥ / hánvāḥ²
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Genitive हनोः / हन्वाः²
hánoḥ / hánvāḥ²
हन्वोः
hánvoḥ
हनूनाम्
hánūnām
Locative हनौ / हन्वाम्²
hánau / hánvām²
हन्वोः
hánvoḥ
हनुषु
hánuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Noun

हनु (hánu) n

  1. cheek
  2. a particular part of a spearhead

Declension

Neuter u-stem declension of हनु (hánu)
Singular Dual Plural
Nominative हनु
hánu
हनुनी
hánunī
हनू / हनु / हनूनि¹
hánū / hánu / hánūni¹
Vocative हनु / हनो
hánu / háno
हनुनी
hánunī
हनू / हनु / हनूनि¹
hánū / hánu / hánūni¹
Accusative हनु
hánu
हनुनी
hánunī
हनू / हनु / हनूनि¹
hánū / hánu / hánūni¹
Instrumental हनुना / हन्वा²
hánunā / hánvā²
हनुभ्याम्
hánubhyām
हनुभिः
hánubhiḥ
Dative हनवे / हन्वे³
hánave / hánve³
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Ablative हनोः / हनुनः¹ / हन्वः³
hánoḥ / hánunaḥ¹ / hánvaḥ³
हनुभ्याम्
hánubhyām
हनुभ्यः
hánubhyaḥ
Genitive हनोः / हनुनः¹ / हन्वः³
hánoḥ / hánunaḥ¹ / hánvaḥ³
हनुनोः
hánunoḥ
हनूनाम्
hánūnām
Locative हनुनि¹
hánuni¹
हनुनोः
hánunoḥ
हनुषु
hánuṣu
Notes
  • ¹Later Sanskrit
  • ²Vedic
  • ³Less common

Noun

हनु (hanu) f

  1. "anything which destroys or injures life", a weapon
  2. death
  3. disease
  4. various kinds of drugs
  5. a wanton woman, prostitute

Declension

Feminine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनुवाः/ हनोः (hanuvāḥ/ hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनूः (hanūḥ)
Instrumental हन्वा (hanvā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हन्वै / हनवे (hanvai / hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनुवाः/ हनोः (hanuvāḥ/ hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनुवाः/ हनोः (hanuvāḥ/ hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हन्वाम् / हनौ (hanvām / hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

Noun

हनु (hanu) m

  1. name of a particular mixed tribe

Declension

Masculine u-stem declension of हनु
Nom. sg. हनुः (hanuḥ)
Gen. sg. हनोः (hanoḥ)
Singular Dual Plural
Nominative हनुः (hanuḥ) हनू (hanū) हनवः (hanavaḥ)
Vocative हनो (hano) हनू (hanū) हनवः (hanavaḥ)
Accusative हनुम् (hanum) हनू (hanū) हनून् (hanūn)
Instrumental हनुना (hanunā) हनुभ्याम् (hanubhyām) हनुभिः (hanubhiḥ)
Dative हनवे (hanave) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Ablative हनोः (hanoḥ) हनुभ्याम् (hanubhyām) हनुभ्यः (hanubhyaḥ)
Genitive हनोः (hanoḥ) हन्वोः (hanvoḥ) हनूनाम् (hanūnām)
Locative हनौ (hanau) हन्वोः (hanvoḥ) हनुषु (hanuṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.