स्तरिमन्

Sanskrit

Etymology

Cognate to Latin strāmen (litter, straw for bedding).

Pronunciation

Noun

स्तरिमन् (starimán) m

  1. "that which is spread"
  2. a bed, couch

Declension

Masculine an-stem declension of स्तरिमन् (starimán)
Singular Dual Plural
Nominative स्तरिमा
starimā́
स्तरिमाणौ / स्तरिमाणा¹
starimā́ṇau / starimā́ṇā¹
स्तरिमाणः
starimā́ṇaḥ
Vocative स्तरिमन्
starimán
स्तरिमाणौ / स्तरिमाणा¹
stárimāṇau / stárimāṇā¹
स्तरिमाणः
stárimāṇaḥ
Accusative स्तरिमाणम्
starimā́ṇam
स्तरिमाणौ / स्तरिमाणा¹
starimā́ṇau / starimā́ṇā¹
स्तरिम्णः
starimṇáḥ
Instrumental स्तरिम्णा
starimṇā́
स्तरिमभ्याम्
starimábhyām
स्तरिमभिः
starimábhiḥ
Dative स्तरिम्णे
starimṇé
स्तरिमभ्याम्
starimábhyām
स्तरिमभ्यः
starimábhyaḥ
Ablative स्तरिम्णः
starimṇáḥ
स्तरिमभ्याम्
starimábhyām
स्तरिमभ्यः
starimábhyaḥ
Genitive स्तरिम्णः
starimṇáḥ
स्तरिम्णोः
starimṇóḥ
स्तरिम्णाम्
starimṇā́m
Locative स्तरिम्णि / स्तरिमणि
starimṇí / starimáṇi
स्तरिम्णोः
starimṇóḥ
स्तरिमसु
starimásu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.