स्तम्भ

Sanskrit

Etymology

From the root स्तभ् (stabh, to support).

Pronunciation

Noun

स्तम्भ (stambha) m

  1. pillar, post, column
  2. stem
  3. support, prop; fixedness, rigidity
  4. arrogance, aloofness
  5. stoppage, obstruction

Declension

Masculine a-stem declension of स्तम्भ
Nom. sg. स्तम्भः (stambhaḥ)
Gen. sg. स्तम्भस्य (stambhasya)
Singular Dual Plural
Nominative स्तम्भः (stambhaḥ) स्तम्भौ (stambhau) स्तम्भाः (stambhāḥ)
Vocative स्तम्भ (stambha) स्तम्भौ (stambhau) स्तम्भाः (stambhāḥ)
Accusative स्तम्भम् (stambham) स्तम्भौ (stambhau) स्तम्भान् (stambhān)
Instrumental स्तम्भेन (stambhena) स्तम्भाभ्याम् (stambhābhyām) स्तम्भैः (stambhaiḥ)
Dative स्तम्भाय (stambhāya) स्तम्भाभ्याम् (stambhābhyām) स्तम्भेभ्यः (stambhebhyaḥ)
Ablative स्तम्भात् (stambhāt) स्तम्भाभ्याम् (stambhābhyām) स्तम्भेभ्यः (stambhebhyaḥ)
Genitive स्तम्भस्य (stambhasya) स्तम्भयोः (stambhayoḥ) स्तम्भानाम् (stambhānām)
Locative स्तम्भे (stambhe) स्तम्भयोः (stambhayoḥ) स्तम्भेषु (stambheṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.