सृष्टि

Hindi

Etymology

From Sanskrit सृष्टि (sṛṣṭi).

Pronunciation

  • IPA(key): /sɾɪʃ.ʈiː/

Noun

सृष्टि (sŕṣṭi) f (Urdu spelling سرشٹی)

  1. creation, making
    • राहुल सांकृत्यायन, अथातो घुमक्कड़-जिज्ञासा :
      कहा जाता है, ब्रह्म ने सृष्टि को पैदा, धारण और नाश करने का जिम्मा अपने ऊपर लिया है
      kahā jātā hai, brahma ne sŕṣṭi ko paidā, dhāraṇ aur nāś karne kā jimmā apne ūpar liyā hai
      it is said that Brahma has given us the responsibility of begetting, holding and destroying the creation
  2. birth
  3. the world, creation
    सृष्टिकर्ताsŕṣṭikartāBrahma

Declension

Declension of सृष्टि
Singular Plural
Direct सृष्टि (sŕṣṭi) सृष्टियाँ (sŕṣṭiyā̃)
Oblique सृष्टि (sŕṣṭi) सृष्टियों (sŕṣṭiyõ)
Vocative सृष्टि (sŕṣṭi) सृष्टियो (sŕṣṭiyo)

References

  • Platts, John T. (1884), सृष्टि”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & co.

Sanskrit

Etymology

Denominative of सृष्ट (sṛṣṭa, discharged, thrown, brought forth), from the root ऋष् (ṛṣ, to flow, glide, push, go)

Pronunciation

Noun

सृष्टि (sṛ́ṣṭi, rarely sṛṣṭí) f

  1. emission, distribution
  2. creation (abstract and concrete)
  3. innate disposition
  4. (archaic) nature
  5. (archaic) liberality

Declension

Feminine i-stem declension of सृष्टि (sṛ́ṣṭi)
Singular Dual Plural
Nominative सृष्टिः
sṛ́ṣṭiḥ
सृष्टी
sṛ́ṣṭī
सृष्टयः
sṛ́ṣṭayaḥ
Vocative सृष्टे
sṛ́ṣṭe
सृष्टी
sṛ́ṣṭī
सृष्टयः
sṛ́ṣṭayaḥ
Accusative सृष्टिम्
sṛ́ṣṭim
सृष्टी
sṛ́ṣṭī
सृष्टीः
sṛ́ṣṭīḥ
Instrumental सृष्ट्या
sṛ́ṣṭyā
सृष्टिभ्याम्
sṛ́ṣṭibhyām
सृष्टिभिः
sṛ́ṣṭibhiḥ
Dative सृष्टये / सृष्ट्ये¹ / सृष्ट्यै²
sṛ́ṣṭaye / sṛ́ṣṭye¹ / sṛ́ṣṭyai²
सृष्टिभ्याम्
sṛ́ṣṭibhyām
सृष्टिभ्यः
sṛ́ṣṭibhyaḥ
Ablative सृष्टेः / सृष्ट्याः²
sṛ́ṣṭeḥ / sṛ́ṣṭyāḥ²
सृष्टिभ्याम्
sṛ́ṣṭibhyām
सृष्टिभ्यः
sṛ́ṣṭibhyaḥ
Genitive सृष्टेः / सृष्ट्याः²
sṛ́ṣṭeḥ / sṛ́ṣṭyāḥ²
सृष्ट्योः
sṛ́ṣṭyoḥ
सृष्टीनाम्
sṛ́ṣṭīnām
Locative सृष्टौ / सृष्ट्याम्²
sṛ́ṣṭau / sṛ́ṣṭyām²
सृष्ट्योः
sṛ́ṣṭyoḥ
सृष्टिषु
sṛ́ṣṭiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
Feminine i-stem declension of सृष्टि (sṛṣṭí)
Singular Dual Plural
Nominative सृष्टिः
sṛṣṭíḥ
सृष्टी
sṛṣṭī́
सृष्टयः
sṛṣṭáyaḥ
Vocative सृष्टे
sṛ́ṣṭe
सृष्टी
sṛ́ṣṭī
सृष्टयः
sṛ́ṣṭayaḥ
Accusative सृष्टिम्
sṛṣṭím
सृष्टी
sṛṣṭī́
सृष्टीः
sṛṣṭī́ḥ
Instrumental सृष्ट्या
sṛṣṭyā̀
सृष्टिभ्याम्
sṛṣṭíbhyām
सृष्टिभिः
sṛṣṭíbhiḥ
Dative सृष्टये / सृष्ट्ये¹ / सृष्ट्यै²
sṛṣṭáye / sṛṣṭyè¹ / sṛṣṭyaì²
सृष्टिभ्याम्
sṛṣṭíbhyām
सृष्टिभ्यः
sṛṣṭíbhyaḥ
Ablative सृष्टेः / सृष्ट्याः²
sṛṣṭéḥ / sṛṣṭyā̀ḥ²
सृष्टिभ्याम्
sṛṣṭíbhyām
सृष्टिभ्यः
sṛṣṭíbhyaḥ
Genitive सृष्टेः / सृष्ट्याः²
sṛṣṭéḥ / sṛṣṭyā̀ḥ²
सृष्ट्योः
sṛṣṭyóḥ
सृष्टीनाम्
sṛṣṭīnā́m
Locative सृष्टौ / सृष्ट्याम्²
sṛṣṭaú / sṛṣṭyā̀m²
सृष्ट्योः
sṛṣṭyóḥ
सृष्टिषु
sṛṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

References

  • Arthur A. Macdonell (accessed 07-31-2012), “A Practical Sanskrit Dictionary”, in (Please provide the title of the work)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.