सूक्त

Sanskrit

Etymology

From Proto-Indo-Aryan *Hsūktás, from Proto-Indo-Iranian *Hsūktás, from Proto-Indo-European *h₁sūktós, from *h₁su- + *wekʷ-.

Pronunciation

  • (Vedic) IPA(key): /s̪uːk.t̪ɐ́/, [s̪uːk̚.t̪ɐ́]
  • (Classical) IPA(key): /ˈs̪uːk.t̪ɐ/, [ˈs̪uːk̚.t̪ɐ]

Adjective

सूक्त (sūktá)

  1. well spoken or recited
  2. eloquent

Declension

Masculine a-stem declension of सूक्त
Nom. sg. सूक्तः (sūktaḥ)
Gen. sg. सूक्तस्य (sūktasya)
Singular Dual Plural
Nominative सूक्तः (sūktaḥ) सूक्तौ (sūktau) सूक्ताः (sūktāḥ)
Vocative सूक्त (sūkta) सूक्तौ (sūktau) सूक्ताः (sūktāḥ)
Accusative सूक्तम् (sūktam) सूक्तौ (sūktau) सूक्तान् (sūktān)
Instrumental सूक्तेन (sūktena) सूक्ताभ्याम् (sūktābhyām) सूक्तैः (sūktaiḥ)
Dative सूक्ताय (sūktāya) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Ablative सूक्तात् (sūktāt) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Genitive सूक्तस्य (sūktasya) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्ते (sūkte) सूक्तयोः (sūktayoḥ) सूक्तेषु (sūkteṣu)
Feminine ā-stem declension of सूक्त
Nom. sg. सूक्ता (sūktā)
Gen. sg. सूक्तायाः (sūktāyāḥ)
Singular Dual Plural
Nominative सूक्ता (sūktā) सूक्ते (sūkte) सूक्ताः (sūktāḥ)
Vocative सूक्ते (sūkte) सूक्ते (sūkte) सूक्ताः (sūktāḥ)
Accusative सूक्ताम् (sūktām) सूक्ते (sūkte) सूक्ताः (sūktāḥ)
Instrumental सूक्तया (sūktayā) सूक्ताभ्याम् (sūktābhyām) सूक्ताभिः (sūktābhiḥ)
Dative सूक्तायै (sūktāyai) सूक्ताभ्याम् (sūktābhyām) सूक्ताभ्यः (sūktābhyaḥ)
Ablative सूक्तायाः (sūktāyāḥ) सूक्ताभ्याम् (sūktābhyām) सूक्ताभ्यः (sūktābhyaḥ)
Genitive सूक्तायाः (sūktāyāḥ) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्तायाम् (sūktāyām) सूक्तयोः (sūktayoḥ) सूक्तासु (sūktāsu)
Neuter a-stem declension of सूक्त
Nom. sg. सूक्तम् (sūktam)
Gen. sg. सूक्तस्य (sūktasya)
Singular Dual Plural
Nominative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Vocative सूक्त (sūkta) सूक्ते (sūkte) सूक्तानि (sūktāni)
Accusative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Instrumental सूक्तेन (sūktena) सूक्ताभ्याम् (sūktābhyām) सूक्तैः (sūktaiḥ)
Dative सूक्ताय (sūktāya) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Ablative सूक्तात् (sūktāt) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Genitive सूक्तस्य (sūktasya) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्ते (sūkte) सूक्तयोः (sūktayoḥ) सूक्तेषु (sūkteṣu)

Noun

सूक्त (sūktá) n

  1. good speech
  2. wise saying
  3. song of praise
  4. a Vedic hymn

Declension

Neuter a-stem declension of सूक्त
Nom. sg. सूक्तम् (sūktam)
Gen. sg. सूक्तस्य (sūktasya)
Singular Dual Plural
Nominative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Vocative सूक्त (sūkta) सूक्ते (sūkte) सूक्तानि (sūktāni)
Accusative सूक्तम् (sūktam) सूक्ते (sūkte) सूक्तानि (sūktāni)
Instrumental सूक्तेन (sūktena) सूक्ताभ्याम् (sūktābhyām) सूक्तैः (sūktaiḥ)
Dative सूक्ताय (sūktāya) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Ablative सूक्तात् (sūktāt) सूक्ताभ्याम् (sūktābhyām) सूक्तेभ्यः (sūktebhyaḥ)
Genitive सूक्तस्य (sūktasya) सूक्तयोः (sūktayoḥ) सूक्तानाम् (sūktānām)
Locative सूक्ते (sūkte) सूक्तयोः (sūktayoḥ) सूक्तेषु (sūkteṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.