सुरा

Sanskrit

Etymology

From Proto-Indo-Aryan *súraH, from Proto-Indo-Iranian *súraH. Cognate with Avestan 𐬵𐬎𐬭𐬁 (hurā), Middle Persian hwl (hur).

Pronunciation

Noun

सुरा (súrā) f

  1. wine, spirituous liquor
    Synonyms: मदिरा (madirā), हाला (hālā)

Declension

Feminine ā-stem declension of सुरा (súrā)
Singular Dual Plural
Nominative सुरा
súrā
सुरे
súre
सुराः
súrāḥ
Vocative सुरे
súre
सुरे
súre
सुराः
súrāḥ
Accusative सुराम्
súrām
सुरे
súre
सुराः
súrāḥ
Instrumental सुरया / सुरा¹
súrayā / súrā¹
सुराभ्याम्
súrābhyām
सुराभिः
súrābhiḥ
Dative सुरायै
súrāyai
सुराभ्याम्
súrābhyām
सुराभ्यः
súrābhyaḥ
Ablative सुरायाः
súrāyāḥ
सुराभ्याम्
súrābhyām
सुराभ्यः
súrābhyaḥ
Genitive सुरायाः
súrāyāḥ
सुरयोः
súrayoḥ
सुराणाम्
súrāṇām
Locative सुरायाम्
súrāyām
सुरयोः
súrayoḥ
सुरासु
súrāsu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.