साहित्य

Hindi

Etymology

From Sanskrit साहित्य (sāhitya).

Pronunciation

  • IPA(key): /sɑː.ɦɪt̪j/

Noun

साहित्य (sāhitya) m (Urdu spelling ساہتیہ)

  1. literature; a piece of literature
  2. (literally) combination, coming together

Declension

Declension of साहित्य
Singular Plural
Direct साहित्य (sāhitya) साहित्य (sāhitya)
Oblique साहित्य (sāhitya) साहित्यों (sāhityõ)
Vocative साहित्य (sāhitya) साहित्यो (sāhityo)

Derived terms


Sanskrit

Etymology

From सहित (sahita)

Noun

साहित्य (sāhitya) m

  1. association, connection, society, combination, union with (instrumental or compound)
    साहित्येन (sāhityena)in combination with, together with
  2. agreement, harmony
  3. literary or rhetorical composition, rhetoric, poetry

Declension

Masculine a-stem declension of साहित्य
Nom. sg. साहित्यः (sāhityaḥ)
Gen. sg. साहित्यस्य (sāhityasya)
Singular Dual Plural
Nominative साहित्यः (sāhityaḥ) साहित्यौ (sāhityau) साहित्याः (sāhityāḥ)
Vocative साहित्य (sāhitya) साहित्यौ (sāhityau) साहित्याः (sāhityāḥ)
Accusative साहित्यम् (sāhityam) साहित्यौ (sāhityau) साहित्यान् (sāhityān)
Instrumental साहित्येन (sāhityena) साहित्याभ्याम् (sāhityābhyām) साहित्यैः (sāhityaiḥ)
Dative साहित्याय (sāhityāya) साहित्याभ्याम् (sāhityābhyām) साहित्येभ्यः (sāhityebhyaḥ)
Ablative साहित्यात् (sāhityāt) साहित्याभ्याम् (sāhityābhyām) साहित्येभ्यः (sāhityebhyaḥ)
Genitive साहित्यस्य (sāhityasya) साहित्ययोः (sāhityayoḥ) साहित्यानाम् (sāhityānām)
Locative साहित्ये (sāhitye) साहित्ययोः (sāhityayoḥ) साहित्येषु (sāhityeṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.