सर्व

See also: स्रव

Hindi

Etymology

Borrowed from Sanskrit सर्व (sarva). Doublet of सब (sab).

Adjective

सर्व (sarva)

  1. (formal or in compounds) whole, entire, all, every
    Synonyms: सब (sab), सारा (sārā), पूरा (pūrā), पूर्ण (pūrṇ)

References


Marathi

Etymology

Borrowed from Sanskrit सर्व (sarva).

Adjective

सर्व (sarva)

  1. whole, entire, all, every

References

  • Maxine Berntsen (1982-1983), सर्व”, in A Basic Marathi-English Dictionary, New Delhi: American Institute of Indian Studies
  • James Thomas Molesworth (1857), सर्व”, in A dictionary, Marathi and English, Bombay: Printed for government at the Bombay Education Society's Press

Sanskrit

Etymology

From Proto-Indo-Aryan *sárwas, from Proto-Indo-Iranian *sárwas (whole, all, entire), from Proto-Indo-European *sólh₂wos, from *solh₂- (whole). Cognate with Avestan 𐬵𐬀𐬎𐬭𐬎𐬎𐬀 (hauruua), Old Persian 𐏃𐎽𐎺 (h-ru-v /haruva/) (whence Persian هر (har)), Ancient Greek ὅλος (hólos, whole), Latin sollus.

Pronunciation

Adjective

सर्व (sárva)

  1. whole, entire, all, every
    सर्वाः पन्थाः रोमायाम् प्र नयन्ति।
    sárvāḥ pánthāḥ romāyām prá náyanti.
    All roads lead to Rome.
  2. of all sorts, manifold, various, different
  3. altogether, wholly, completely, in all parts, everywhere

Declension

Masculine a-stem declension of सर्व (sárva)
Singular Dual Plural
Nominative सर्वः
sárvaḥ
सर्वौ
sárvau
सर्वाः / सर्वासः¹
sárvāḥ / sárvāsaḥ¹
Vocative सर्व
sárva
सर्वौ
sárvau
सर्वाः / सर्वासः¹
sárvāḥ / sárvāsaḥ¹
Accusative सर्वम्
sárvam
सर्वौ
sárvau
सर्वान्
sárvān
Instrumental सर्वेण
sárveṇa
सर्वाभ्याम्
sárvābhyām
सर्वैः / सर्वेभिः¹
sárvaiḥ / sárvebhiḥ¹
Dative सर्वाय
sárvāya
सर्वाभ्याम्
sárvābhyām
सर्वेभ्यः
sárvebhyaḥ
Ablative सर्वात्
sárvāt
सर्वाभ्याम्
sárvābhyām
सर्वेभ्यः
sárvebhyaḥ
Genitive सर्वस्य
sárvasya
सर्वयोः
sárvayoḥ
सर्वाणाम्
sárvāṇām
Locative सर्वे
sárve
सर्वयोः
sárvayoḥ
सर्वेषु
sárveṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of सर्वा (sárvā)
Singular Dual Plural
Nominative सर्वा
sárvā
सर्वे
sárve
सर्वाः
sárvāḥ
Vocative सर्वे
sárve
सर्वे
sárve
सर्वाः
sárvāḥ
Accusative सर्वाम्
sárvām
सर्वे
sárve
सर्वाः
sárvāḥ
Instrumental सर्वया / सर्वा¹
sárvayā / sárvā¹
सर्वाभ्याम्
sárvābhyām
सर्वाभिः
sárvābhiḥ
Dative सर्वायै
sárvāyai
सर्वाभ्याम्
sárvābhyām
सर्वाभ्यः
sárvābhyaḥ
Ablative सर्वायाः
sárvāyāḥ
सर्वाभ्याम्
sárvābhyām
सर्वाभ्यः
sárvābhyaḥ
Genitive सर्वायाः
sárvāyāḥ
सर्वयोः
sárvayoḥ
सर्वाणाम्
sárvāṇām
Locative सर्वायाम्
sárvāyām
सर्वयोः
sárvayoḥ
सर्वासु
sárvāsu
Notes
  • ¹Vedic
Neuter a-stem declension of सर्व (sárva)
Singular Dual Plural
Nominative सर्वम्
sárvam
सर्वे
sárve
सर्वाणि / सर्वा¹
sárvāṇi / sárvā¹
Vocative सर्व
sárva
सर्वे
sárve
सर्वाणि / सर्वा¹
sárvāṇi / sárvā¹
Accusative सर्वम्
sárvam
सर्वे
sárve
सर्वाणि / सर्वा¹
sárvāṇi / sárvā¹
Instrumental सर्वेण
sárveṇa
सर्वाभ्याम्
sárvābhyām
सर्वैः / सर्वेभिः¹
sárvaiḥ / sárvebhiḥ¹
Dative सर्वाय
sárvāya
सर्वाभ्याम्
sárvābhyām
सर्वेभ्यः
sárvebhyaḥ
Ablative सर्वात्
sárvāt
सर्वाभ्याम्
sárvābhyām
सर्वेभ्यः
sárvebhyaḥ
Genitive सर्वस्य
sárvasya
सर्वयोः
sárvayoḥ
सर्वाणाम्
sárvāṇām
Locative सर्वे
sárve
सर्वयोः
sárvayoḥ
सर्वेषु
sárveṣu
Notes
  • ¹Vedic

Derived terms

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.