संज्ञा

Hindi

Etymology

From Sanskrit संज्ञा (saṃjñā).

Pronunciation

  • IPA(key): /sə̃(ŋ)ɡjaː/

Noun

संज्ञा (sañgyā) f (Urdu spelling سنجنا)

  1. noun

Synonyms


Sanskrit

Pronunciation

Noun

संज्ञा (saṃjñā́) f

  1. noun

Declension

Feminine ā-stem declension of संज्ञा (saṃjñā́)
Singular Dual Plural
Nominative संज्ञा
saṃjñā́
संज्ञे
saṃjñé
संज्ञाः
saṃjñā́ḥ
Vocative संज्ञे
sáṃjñe
संज्ञे
sáṃjñe
संज्ञाः
sáṃjñāḥ
Accusative संज्ञाम्
saṃjñā́m
संज्ञे
saṃjñé
संज्ञाः
saṃjñā́ḥ
Instrumental संज्ञया / संज्ञा¹
saṃjñáyā / saṃjñā́¹
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभिः
saṃjñā́bhiḥ
Dative संज्ञायै
saṃjñā́yai
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभ्यः
saṃjñā́bhyaḥ
Ablative संज्ञायाः
saṃjñā́yāḥ
संज्ञाभ्याम्
saṃjñā́bhyām
संज्ञाभ्यः
saṃjñā́bhyaḥ
Genitive संज्ञायाः
saṃjñā́yāḥ
संज्ञयोः
saṃjñáyoḥ
संज्ञानाम्
saṃjñā́nām
Locative संज्ञायाम्
saṃjñā́yām
संज्ञयोः
saṃjñáyoḥ
संज्ञासु
saṃjñā́su
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.