श्लक्ष्ण

Sanskrit

Etymology

From Proto-Indo-Aryan *slakṣnás, from Proto-Indo-Iranian *slakšnás, from Proto-Indo-European *slǵ-s-nós (weakened, loose, lax), from *sleg-, *(s)leg-. Cognate with Latin laxus, Tocharian A slākkär, Persian لشن (lašn, soft).

Alternatively from Proto-Indo-European *ḱlek-sno- (smooth, soft).

Pronunciation

Adjective

श्लक्ष्ण (ślakṣṇá)

  1. tender, minute, small, fine
  2. smooth, slippery
  3. soft
  4. polished

Declension

Masculine a-stem declension of श्लक्ष्ण (ślakṣṇá)
Singular Dual Plural
Nominative श्लक्ष्णः
ślakṣṇáḥ
श्लक्ष्णौ
ślakṣṇaú
श्लक्ष्णाः / श्लक्ष्णासः¹
ślakṣṇā́ḥ / ślakṣṇā́saḥ¹
Vocative श्लक्ष्ण
ślákṣṇa
श्लक्ष्णौ
ślákṣṇau
श्लक्ष्णाः / श्लक्ष्णासः¹
ślákṣṇāḥ / ślákṣṇāsaḥ¹
Accusative श्लक्ष्णम्
ślakṣṇám
श्लक्ष्णौ
ślakṣṇaú
श्लक्ष्णान्
ślakṣṇā́n
Instrumental श्लक्ष्णेन
ślakṣṇéna
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णैः / श्लक्ष्णेभिः¹
ślakṣṇaíḥ / ślakṣṇébhiḥ¹
Dative श्लक्ष्णाय
ślakṣṇā́ya
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णेभ्यः
ślakṣṇébhyaḥ
Ablative श्लक्ष्णात्
ślakṣṇā́t
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णेभ्यः
ślakṣṇébhyaḥ
Genitive श्लक्ष्णस्य
ślakṣṇásya
श्लक्ष्णयोः
ślakṣṇáyoḥ
श्लक्ष्णानाम्
ślakṣṇā́nām
Locative श्लक्ष्णे
ślakṣṇé
श्लक्ष्णयोः
ślakṣṇáyoḥ
श्लक्ष्णेषु
ślakṣṇéṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of श्लक्ष्णा (ślakṣṇā́)
Singular Dual Plural
Nominative श्लक्ष्णा
ślakṣṇā́
श्लक्ष्णे
ślakṣṇé
श्लक्ष्णाः
ślakṣṇā́ḥ
Vocative श्लक्ष्णे
ślákṣṇe
श्लक्ष्णे
ślákṣṇe
श्लक्ष्णाः
ślákṣṇāḥ
Accusative श्लक्ष्णाम्
ślakṣṇā́m
श्लक्ष्णे
ślakṣṇé
श्लक्ष्णाः
ślakṣṇā́ḥ
Instrumental श्लक्ष्णया / श्लक्ष्णा¹
ślakṣṇáyā / ślakṣṇā́¹
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णाभिः
ślakṣṇā́bhiḥ
Dative श्लक्ष्णायै
ślakṣṇā́yai
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णाभ्यः
ślakṣṇā́bhyaḥ
Ablative श्लक्ष्णायाः
ślakṣṇā́yāḥ
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णाभ्यः
ślakṣṇā́bhyaḥ
Genitive श्लक्ष्णायाः
ślakṣṇā́yāḥ
श्लक्ष्णयोः
ślakṣṇáyoḥ
श्लक्ष्णानाम्
ślakṣṇā́nām
Locative श्लक्ष्णायाम्
ślakṣṇā́yām
श्लक्ष्णयोः
ślakṣṇáyoḥ
श्लक्ष्णासु
ślakṣṇā́su
Notes
  • ¹Vedic
Neuter a-stem declension of श्लक्ष्ण (ślakṣṇá)
Singular Dual Plural
Nominative श्लक्ष्णम्
ślakṣṇám
श्लक्ष्णे
ślakṣṇé
श्लक्ष्णानि / श्लक्ष्णा¹
ślakṣṇā́ni / ślakṣṇā́¹
Vocative श्लक्ष्ण
ślákṣṇa
श्लक्ष्णे
ślákṣṇe
श्लक्ष्णानि / श्लक्ष्णा¹
ślákṣṇāni / ślákṣṇā¹
Accusative श्लक्ष्णम्
ślakṣṇám
श्लक्ष्णे
ślakṣṇé
श्लक्ष्णानि / श्लक्ष्णा¹
ślakṣṇā́ni / ślakṣṇā́¹
Instrumental श्लक्ष्णेन
ślakṣṇéna
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णैः / श्लक्ष्णेभिः¹
ślakṣṇaíḥ / ślakṣṇébhiḥ¹
Dative श्लक्ष्णाय
ślakṣṇā́ya
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णेभ्यः
ślakṣṇébhyaḥ
Ablative श्लक्ष्णात्
ślakṣṇā́t
श्लक्ष्णाभ्याम्
ślakṣṇā́bhyām
श्लक्ष्णेभ्यः
ślakṣṇébhyaḥ
Genitive श्लक्ष्णस्य
ślakṣṇásya
श्लक्ष्णयोः
ślakṣṇáyoḥ
श्लक्ष्णानाम्
ślakṣṇā́nām
Locative श्लक्ष्णे
ślakṣṇé
श्लक्ष्णयोः
ślakṣṇáyoḥ
श्लक्ष्णेषु
ślakṣṇéṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.