श्रोमत

Sanskrit

Etymology

From Proto-Indo-Aryan *śráwmatam, from Proto-Indo-Iranian *ĉráwmatam, from Proto-Indo-European *ḱléw-mn̥-tom, from *ḱlew- (fame). Cognate with Proto-Germanic *hleumundaz (reputation; fame) (whence German Leumund (reputation)).

Pronunciation

Noun

श्रोमत (śrómata) n

  1. fame
  2. renown
  3. glory
  4. celebrity

Declension

Neuter a-stem declension of श्रोमत (śrómata)
Singular Dual Plural
Nominative श्रोमतम्
śrómatam
श्रोमते
śrómate
श्रोमतानि / श्रोमता¹
śrómatāni / śrómatā¹
Vocative श्रोमत
śrómata
श्रोमते
śrómate
श्रोमतानि / श्रोमता¹
śrómatāni / śrómatā¹
Accusative श्रोमतम्
śrómatam
श्रोमते
śrómate
श्रोमतानि / श्रोमता¹
śrómatāni / śrómatā¹
Instrumental श्रोमतेन
śrómatena
श्रोमताभ्याम्
śrómatābhyām
श्रोमतैः / श्रोमतेभिः¹
śrómataiḥ / śrómatebhiḥ¹
Dative श्रोमताय
śrómatāya
श्रोमताभ्याम्
śrómatābhyām
श्रोमतेभ्यः
śrómatebhyaḥ
Ablative श्रोमतात्
śrómatāt
श्रोमताभ्याम्
śrómatābhyām
श्रोमतेभ्यः
śrómatebhyaḥ
Genitive श्रोमतस्य
śrómatasya
श्रोमतयोः
śrómatayoḥ
श्रोमतानाम्
śrómatānām
Locative श्रोमते
śrómate
श्रोमतयोः
śrómatayoḥ
श्रोमतेषु
śrómateṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.