श्रोत्र

Sanskrit

Etymology

From Proto-Indo-Aryan *śráwtram, from Proto-Indo-Iranian *ĉráwtram, from Proto-Indo-European *ḱléw-tro-m (means of hearing), from *ḱlew- (to hear). Cognate with Proto-Germanic *hleuþrą (whence Icelandic hljóður).

Pronunciation

Noun

श्रोत्र (śrótra) n

  1. the organ of hearing; ear

Declension

Neuter a-stem declension of श्रोत्र (śrótra)
Singular Dual Plural
Nominative श्रोत्रम्
śrótram
श्रोत्रे
śrótre
श्रोत्राणि / श्रोत्रा¹
śrótrāṇi / śrótrā¹
Vocative श्रोत्र
śrótra
श्रोत्रे
śrótre
श्रोत्राणि / श्रोत्रा¹
śrótrāṇi / śrótrā¹
Accusative श्रोत्रम्
śrótram
श्रोत्रे
śrótre
श्रोत्राणि / श्रोत्रा¹
śrótrāṇi / śrótrā¹
Instrumental श्रोत्रेण
śrótreṇa
श्रोत्राभ्याम्
śrótrābhyām
श्रोत्रैः / श्रोत्रेभिः¹
śrótraiḥ / śrótrebhiḥ¹
Dative श्रोत्राय
śrótrāya
श्रोत्राभ्याम्
śrótrābhyām
श्रोत्रेभ्यः
śrótrebhyaḥ
Ablative श्रोत्रात्
śrótrāt
श्रोत्राभ्याम्
śrótrābhyām
श्रोत्रेभ्यः
śrótrebhyaḥ
Genitive श्रोत्रस्य
śrótrasya
श्रोत्रयोः
śrótrayoḥ
श्रोत्राणाम्
śrótrāṇām
Locative श्रोत्रे
śrótre
श्रोत्रयोः
śrótrayoḥ
श्रोत्रेषु
śrótreṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.