श्रुत

Sanskrit

Etymology

From Proto-Indo-Aryan *śrutás, from Proto-Indo-Iranian *ĉrutás, from Proto-Indo-European *ḱlu-tó-s, from *ḱlew- (to hear). Cognate with Old English hlūd (whence English loud).

Pronunciation

Adjective

श्रुत (śrutá)

  1. heard, listened; orally transmitted
  2. known, famous
  3. known as, called

Declension

Masculine a-stem declension of श्रुत
Nom. sg. श्रुतः (śrutaḥ)
Gen. sg. श्रुतस्य (śrutasya)
Singular Dual Plural
Nominative श्रुतः (śrutaḥ) श्रुतौ (śrutau) श्रुताः (śrutāḥ)
Vocative श्रुत (śruta) श्रुतौ (śrutau) श्रुताः (śrutāḥ)
Accusative श्रुतम् (śrutam) श्रुतौ (śrutau) श्रुतान् (śrutān)
Instrumental श्रुतेन (śrutena) श्रुताभ्याम् (śrutābhyām) श्रुतैः (śrutaiḥ)
Dative श्रुताय (śrutāya) श्रुताभ्याम् (śrutābhyām) श्रुतेभ्यः (śrutebhyaḥ)
Ablative श्रुतात् (śrutāt) श्रुताभ्याम् (śrutābhyām) श्रुतेभ्यः (śrutebhyaḥ)
Genitive श्रुतस्य (śrutasya) श्रुतयोः (śrutayoḥ) श्रुतानाम् (śrutānām)
Locative श्रुते (śrute) श्रुतयोः (śrutayoḥ) श्रुतेषु (śruteṣu)
Feminine ā-stem declension of श्रुत
Nom. sg. श्रुता (śrutā)
Gen. sg. श्रुतायाः (śrutāyāḥ)
Singular Dual Plural
Nominative श्रुता (śrutā) श्रुते (śrute) श्रुताः (śrutāḥ)
Vocative श्रुते (śrute) श्रुते (śrute) श्रुताः (śrutāḥ)
Accusative श्रुताम् (śrutām) श्रुते (śrute) श्रुताः (śrutāḥ)
Instrumental श्रुतया (śrutayā) श्रुताभ्याम् (śrutābhyām) श्रुताभिः (śrutābhiḥ)
Dative श्रुतायै (śrutāyai) श्रुताभ्याम् (śrutābhyām) श्रुताभ्यः (śrutābhyaḥ)
Ablative श्रुतायाः (śrutāyāḥ) श्रुताभ्याम् (śrutābhyām) श्रुताभ्यः (śrutābhyaḥ)
Genitive श्रुतायाः (śrutāyāḥ) श्रुतयोः (śrutayoḥ) श्रुतानाम् (śrutānām)
Locative श्रुतायाम् (śrutāyām) श्रुतयोः (śrutayoḥ) श्रुतासु (śrutāsu)
Neuter a-stem declension of श्रुत
Nom. sg. श्रुतम् (śrutam)
Gen. sg. श्रुतस्य (śrutasya)
Singular Dual Plural
Nominative श्रुतम् (śrutam) श्रुते (śrute) श्रुतानि (śrutāni)
Vocative श्रुत (śruta) श्रुते (śrute) श्रुतानि (śrutāni)
Accusative श्रुतम् (śrutam) श्रुते (śrute) श्रुतानि (śrutāni)
Instrumental श्रुतेन (śrutena) श्रुताभ्याम् (śrutābhyām) श्रुतैः (śrutaiḥ)
Dative श्रुताय (śrutāya) श्रुताभ्याम् (śrutābhyām) श्रुतेभ्यः (śrutebhyaḥ)
Ablative श्रुतात् (śrutāt) श्रुताभ्याम् (śrutābhyām) श्रुतेभ्यः (śrutebhyaḥ)
Genitive श्रुतस्य (śrutasya) श्रुतयोः (śrutayoḥ) श्रुतानाम् (śrutānām)
Locative श्रुते (śrute) श्रुतयोः (śrutayoḥ) श्रुतेषु (śruteṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.