शृगाल

Sanskrit

Alternative forms

Noun

शृगाल (śṛgāla) m

  1. jackal

Declension

Masculine a-stem declension of शृगाल
Nom. sg. सृगालः (sṛgālaḥ)
Gen. sg. सृगालस्य (sṛgālasya)
Singular Dual Plural
Nominative सृगालः (sṛgālaḥ) सृगालौ (sṛgālau) सृगालाः (sṛgālāḥ)
Vocative सृगाल (sṛgāla) सृगालौ (sṛgālau) सृगालाः (sṛgālāḥ)
Accusative सृगालम् (sṛgālam) सृगालौ (sṛgālau) सृगालान् (sṛgālān)
Instrumental सृगालेन (sṛgālena) सृगालाभ्याम् (sṛgālābhyām) सृगालैः (sṛgālaiḥ)
Dative सृगालाय (sṛgālāya) सृगालाभ्याम् (sṛgālābhyām) सृगालेभ्यः (sṛgālebhyaḥ)
Ablative सृगालात् (sṛgālāt) सृगालाभ्याम् (sṛgālābhyām) सृगालेभ्यः (sṛgālebhyaḥ)
Genitive सृगालस्य (sṛgālasya) सृगालयोः (sṛgālayoḥ) सृगालानाम् (sṛgālānām)
Locative सृगाले (sṛgāle) सृगालयोः (sṛgālayoḥ) सृगालेषु (sṛgāleṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.