शुभ्र

Sanskrit

Etymology

From Proto-Indo-Aryan *śubʰrás, from Proto-Indo-Iranian *ĉubʰrás, from Proto-Indo-European *ḱubʰ-rós, from *ḱewbʰ- (beautiful, clean). Cognate with Old Armenian սուրբ (surb, pure, holy).

Pronunciation

Adjective

शुभ्र (śubhrá)

  1. bright, radiant, shining
  2. beautiful, splendid
    • c. 1700 BCE – 1200 BCE, Ṛgveda 2.11.4:
      शुभ्रं नु ते शुष्मं वर्धयन्तः शुभ्रं वज्रं बाह्वोर्दधानाः।
      शुभ्रस्त्वमिन्द्र वावृधानो अस्मे दासीर्विशः सूर्येण सह्याः॥
      śubhraṃ nu te śuṣmaṃ vardhayantaḥ śubhraṃ vajraṃ bāhvordadhānāḥ.
      śubhrastvamindra vāvṛdhāno asme dāsīrviśaḥ sūryeṇa sahyāḥ.
      We who add strength to thine own splendid vigour, laying within thine arms the splendid thunder—
      With us mayst thou, O Indra, waxen splendid, with Sūrya overcome the Dāsa races.
  3. clear, spotless

Declension

Masculine a-stem declension of शुभ्र
Nom. sg. शुभ्रः (śubhraḥ)
Gen. sg. शुभ्रस्य (śubhrasya)
Singular Dual Plural
Nominative शुभ्रः (śubhraḥ) शुभ्रौ (śubhrau) शुभ्राः (śubhrāḥ)
Vocative शुभ्र (śubhra) शुभ्रौ (śubhrau) शुभ्राः (śubhrāḥ)
Accusative शुभ्रम् (śubhram) शुभ्रौ (śubhrau) शुभ्रान् (śubhrān)
Instrumental शुभ्रेन (śubhrena) शुभ्राभ्याम् (śubhrābhyām) शुभ्रैः (śubhraiḥ)
Dative शुभ्राय (śubhrāya) शुभ्राभ्याम् (śubhrābhyām) शुभ्रेभ्यः (śubhrebhyaḥ)
Ablative शुभ्रात् (śubhrāt) शुभ्राभ्याम् (śubhrābhyām) शुभ्रेभ्यः (śubhrebhyaḥ)
Genitive शुभ्रस्य (śubhrasya) शुभ्रयोः (śubhrayoḥ) शुभ्रानाम् (śubhrānām)
Locative शुभ्रे (śubhre) शुभ्रयोः (śubhrayoḥ) शुभ्रेषु (śubhreṣu)
Feminine ā-stem declension of शुभ्र
Nom. sg. शुभ्रा (śubhrā)
Gen. sg. शुभ्रायाः (śubhrāyāḥ)
Singular Dual Plural
Nominative शुभ्रा (śubhrā) शुभ्रे (śubhre) शुभ्राः (śubhrāḥ)
Vocative शुभ्रे (śubhre) शुभ्रे (śubhre) शुभ्राः (śubhrāḥ)
Accusative शुभ्राम् (śubhrām) शुभ्रे (śubhre) शुभ्राः (śubhrāḥ)
Instrumental शुभ्रया (śubhrayā) शुभ्राभ्याम् (śubhrābhyām) शुभ्राभिः (śubhrābhiḥ)
Dative शुभ्रायै (śubhrāyai) शुभ्राभ्याम् (śubhrābhyām) शुभ्राभ्यः (śubhrābhyaḥ)
Ablative शुभ्रायाः (śubhrāyāḥ) शुभ्राभ्याम् (śubhrābhyām) शुभ्राभ्यः (śubhrābhyaḥ)
Genitive शुभ्रायाः (śubhrāyāḥ) शुभ्रयोः (śubhrayoḥ) शुभ्रानाम् (śubhrānām)
Locative शुभ्रायाम् (śubhrāyām) शुभ्रयोः (śubhrayoḥ) शुभ्रासु (śubhrāsu)
Neuter a-stem declension of शुभ्र
Nom. sg. शुभ्रम् (śubhram)
Gen. sg. शुभ्रस्य (śubhrasya)
Singular Dual Plural
Nominative शुभ्रम् (śubhram) शुभ्रे (śubhre) शुभ्रानि (śubhrāni)
Vocative शुभ्र (śubhra) शुभ्रे (śubhre) शुभ्रानि (śubhrāni)
Accusative शुभ्रम् (śubhram) शुभ्रे (śubhre) शुभ्रानि (śubhrāni)
Instrumental शुभ्रेन (śubhrena) शुभ्राभ्याम् (śubhrābhyām) शुभ्रैः (śubhraiḥ)
Dative शुभ्राय (śubhrāya) शुभ्राभ्याम् (śubhrābhyām) शुभ्रेभ्यः (śubhrebhyaḥ)
Ablative शुभ्रात् (śubhrāt) शुभ्राभ्याम् (śubhrābhyām) शुभ्रेभ्यः (śubhrebhyaḥ)
Genitive शुभ्रस्य (śubhrasya) शुभ्रयोः (śubhrayoḥ) शुभ्रानाम् (śubhrānām)
Locative शुभ्रे (śubhre) शुभ्रयोः (śubhrayoḥ) शुभ्रेषु (śubhreṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.