शस्ति

See also: शासित

Sanskrit

Etymology

Akin to Old Armenian սաստ (sast).

Noun

शस्ति (śastí) f

  1. praise, a hymn (RV.)
  2. a praiser, singer (ib.)
  3. = शस्मन् (śasman, invocation, praise)

Declension

Feminine i-stem declension of शस्ति
Nom. sg. शस्तिः (śastiḥ)
Gen. sg. शस्त्याः / शस्तेः (śastyāḥ / śasteḥ)
Singular Dual Plural
Nominative शस्तिः (śastiḥ) शस्ती (śastī) शस्तयः (śastayaḥ)
Vocative शस्ते (śaste) शस्ती (śastī) शस्तयः (śastayaḥ)
Accusative शस्तिम् (śastim) शस्ती (śastī) शस्तीः (śastīḥ)
Instrumental शस्त्या (śastyā) शस्तिभ्याम् (śastibhyām) शस्तिभिः (śastibhiḥ)
Dative शस्त्यै / शस्तये (śastyai / śastaye) शस्तिभ्याम् (śastibhyām) शस्तिभ्यः (śastibhyaḥ)
Ablative शस्त्याः / शस्तेः (śastyāḥ / śasteḥ) शस्तिभ्याम् (śastibhyām) शस्तिभ्यः (śastibhyaḥ)
Genitive शस्त्याः / शस्तेः (śastyāḥ / śasteḥ) शस्त्योः (śastyoḥ) शस्तीनाम् (śastīnām)
Locative शस्त्याम् / शस्तौ (śastyām / śastau) शस्त्योः (śastyoḥ) शस्तिषु (śastiṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.