शरदा

Sanskrit

Etymology

From Proto-Indo-Aryan *śarHádaH, from Proto-Indo-Iranian *ćarHáts, possibly from Proto-Indo-European *ḱelh₁- (to warm up, be hot) (compare Latin caleo (to be warm)).

Pronunciation

Noun

शरदा (śarádā) f

  1. autumn

Declension

Feminine ā-stem declension of शरदा (śarádā)
Singular Dual Plural
Nominative शरदा
śarádā
शरदे
śaráde
शरदाः
śarádāḥ
Vocative शरदे
śárade
शरदे
śárade
शरदाः
śáradāḥ
Accusative शरदाम्
śarádām
शरदे
śaráde
शरदाः
śarádāḥ
Instrumental शरदया / शरदा¹
śarádayā / śarádā¹
शरदाभ्याम्
śarádābhyām
शरदाभिः
śarádābhiḥ
Dative शरदायै
śarádāyai
शरदाभ्याम्
śarádābhyām
शरदाभ्यः
śarádābhyaḥ
Ablative शरदायाः
śarádāyāḥ
शरदाभ्याम्
śarádābhyām
शरदाभ्यः
śarádābhyaḥ
Genitive शरदायाः
śarádāyāḥ
शरदयोः
śarádayoḥ
शरदानाम्
śarádānām
Locative शरदायाम्
śarádāyām
शरदयोः
śarádayoḥ
शरदासु
śarádāsu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.