शत

See also: शांत

Hindi

Etymology

From Sanskrit शत (śata). Doublet of सौ (sau).

Pronunciation

  • IPA(key): /ʃət̪/

Numeral

शत (śat)

  1. (literary, in compounds) (one) hundred
    Synonym: सौ (sau)

Derived terms

References


Sanskrit

Etymology

From Proto-Indo-Aryan *śatám, from Proto-Indo-Iranian *ĉatám, from Proto-Indo-European *ḱm̥tóm. Cognate with Avestan 𐬯𐬀𐬙𐬀 (sata), Ancient Greek ἑκατόν (hekatón), Latin centum, Old Church Slavonic съто (sŭto), Lithuanian šimtas, Tocharian A känt, Old English hundred (whence English hundred).

Pronunciation

Numeral

शत (śatá) n, rarely m, at the end of a compound f(ī)

  1. hundred, used with numerals thus:
    एकाधिकं शतम् (ekā*dhikaṃ śatam) or एकशतम् (eka-śatam)a hundred one, 101
    विंशत्यधिकं शतम् (viṃśaty-adhikaṃ śatam) or विंशं शतम् (viṃśaṃ śatam)a hundred twenty, 120
    शते (śate) or द्वे शते (dve śate) or द्विशतम् (dvi-śatam) or शतद्वयम् (śata-dvayam)200
    त्रीणि शतानि (trīṇi śatāni) or त्रिशतानि (tri-śatāni) or शतत्रयम् (śata-trayam)300
    षट्शतम् (ṣaṭ-śatam)600
    1. or the compound becomes an ordinal
      द्विशत (dvi-śata)the 200th
      द्विकं शतम् (dvikaṃ śatam), त्रिकं शतम् (trikaṃ śatam)2, 3 per cent
      शतात्पर (śatātpara)beyond a hundred, exceeding 100
    2. the counted object is added either in the genitive, or in the same case as śata, or at the beginning of a compound
      शतम् पितरः (śatam pitaraḥ) or शतम् पितॄणाम् (śatam pitṝṇām) or पितृशतम् (pitṛ-śatam)a hundred ancestors
    3. rarely śatam is used as an indeclinable with an instrumental
      एषायुक्त परावतः सूर्यस्योदयनादधि |
      शतं रथेभिः सुभगोषा इयं वि यात्यभि मानुषान ||
      eṣāyukta parāvataḥ sūryasyodayanādadhi |
      śataṃ rathebhiḥ subhaghoṣā iyaṃ vi yātyabhi mānuṣān ||
      This Dawn hath yoked her steeds afar, beyond the rising of the Sun:
      Borne on a hundred chariots she, auspicious Dawn, advances on her way to Men.
    4. rarely occurs a masculine form in plural e.g. पञ्चशता रथान् (pañca-śatā rathān)
    5. and śata n rarely in compounds of the following kind:
      चतुर्वर्षशतम् (catur-varṣa-śatam) or चतुर्वर्षशतानि (catur-varṣa-śatamtāni)400 years
  2. any very large number
    शतपत्त्र (śata-pattra)a hundred leaves etc.

Declension

Neuter a-stem declension of शत
Nom. sg. शतम् (śatam)
Gen. sg. शतस्य (śatasya)
Singular Dual Plural
Nominative शतम् (śatam) शते (śate) शतानि (śatāni)
Vocative शत (śata) शते (śate) शतानि (śatāni)
Accusative शतम् (śatam) शते (śate) शतानि (śatāni)
Instrumental शतेन (śatena) शताभ्याम् (śatābhyām) शतैः (śataiḥ)
Dative शताय (śatāya) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
Ablative शतात् (śatāt) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
Genitive शतस्य (śatasya) शतयोः (śatayoḥ) शतानाम् (śatānām)
Locative शते (śate) शतयोः (śatayoḥ) शतेषु (śateṣu)
Masculine a-stem declension of शत
Nom. sg. शतः (śataḥ)
Gen. sg. शतस्य (śatasya)
Singular Dual Plural
Nominative शतः (śataḥ) शतौ (śatau) शताः (śatāḥ)
Vocative शत (śata) शतौ (śatau) शताः (śatāḥ)
Accusative शतम् (śatam) शतौ (śatau) शतान् (śatān)
Instrumental शतेन (śatena) शताभ्याम् (śatābhyām) शतैः (śataiḥ)
Dative शताय (śatāya) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
Ablative शतात् (śatāt) शताभ्याम् (śatābhyām) शतेभ्यः (śatebhyaḥ)
Genitive शतस्य (śatasya) शतयोः (śatayoḥ) शतानाम् (śatānām)
Locative शते (śate) शतयोः (śatayoḥ) शतेषु (śateṣu)
Feminine ī-stem declension of शत
Nom. sg. शती (śatī)
Gen. sg. शत्याः (śatyāḥ)
Singular Dual Plural
Nominative शती (śatī) शत्यौ (śatyau) शत्यः (śatyaḥ)
Vocative शति (śati) शत्यौ (śatyau) शत्यः (śatyaḥ)
Accusative शतीम् (śatīm) शत्यौ (śatyau) शतीः (śatīḥ)
Instrumental शत्या (śatyā) शतीभ्याम् (śatībhyām) शतीभिः (śatībhiḥ)
Dative शत्यै (śatyai) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
Ablative शत्याः (śatyāḥ) शतीभ्याम् (śatībhyām) शतीभ्यः (śatībhyaḥ)
Genitive शत्याः (śatyāḥ) शत्योः (śatyoḥ) शतीनाम् (śatīnām)
Locative शत्याम् (śatyām) शत्योः (śatyoḥ) शतीषु (śatīṣu)

Descendants

  • Ashokan Prakrit: 𑀰𑀢 (śata), 𑀱𑀢 (ṣata)
    • Magadhi Prakrit:
    • Maharastri Prakrit: 𑀲𑀅 (saä), 𑀲𑀬 (saya)
    • Sauraseni Prakrit: 𑀲𑀤 (sada)
      • Old Gujarati: सउ
      • Hindustani:
      • Nepali: सय (saya)
      • Punjabi: ਸੌ (sau)
      • Romani: шэл, šel
  • Dardic: *šatá
    • Kashmiri: şath
  • Pali: sata
  • Bengali: শত (śôt)
  • Hindi: शत (śat)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.