शक्नोति

Sanskrit

Etymology

From Proto-Indo-Aryan *śaknáwti, from Proto-Indo-Iranian *ĉaknáwti, from Proto-Indo-European *ḱak-néw-ti, from *ḱak- (to be able). Cognate with Avestan 𐬯𐬀𐬐- (sak-, to agree), Old English heahfore (whence English heifer).

Pronunciation

Verb

शक्नोति (śaknóti) (root शक्) (Vedic śaknáuti)

  1. to be strong or powerful, be able
  2. to help
  3. to yield, give way
  4. to be compelled

Inflection

Present thematic conjugation of शक्नोति
Active voicePresentImperfectImperativeOptative
Active voicePresentImperfectImperativeOptative
1st singularशक्नोमिअशक्नोम्शक्नवानिशक्नुयाम्
2nd singularशक्नोसिअशक्नोःशक्नुशक्नुयाः
3rd singularशक्नोतिअशक्नोत्शक्नोतुशक्नुयात्
1st dualशक्नुवःअशक्नुवशक्नवाव​शक्नुयाव
2nd dualशक्नुथःअशक्नुतम्शक्नुतम्शक्नुयातम्
3rd dualशक्नुतःअशक्नुताम्शक्नुताम्शक्नुया
1st pluralशक्नुमःअशक्नुमशक्नवाम​शक्नुयाताम्
2nd pluralशक्नुथ​अशक्नुत​शक्नुत​शक्नुयात
3rd pluralशक्नुवन्तिअशक्नुवन्शक्नुवन्तुशक्नुयुः
Participleशक्नुवन्
Middle voicePresentImperfectImperativeOptative
Middle voicePresentImperfectImperativeOptative
1st singularशक्न्वेअशक्नुविशक्नवैशक्नुवीय​
2nd singularशक्नुषेअशक्नुथाःशक्नुष्व​शक्नुवीथाः
3rd singularशक्नुतेअशक्नुत​शक्नुताम्शक्नुवीत​
1st dualशक्नुवहेअशक्नुवहिशक्नवावहैशक्नुवीवहि
2nd dualशक्न्वाथेअशक्नुवाथाम्शक्न्वाथाम्शक्नुवीयाथाम्
3rd dualशक्न्वातेअशक्नुवाताम्शक्न्वाताम्शक्नुवीयाताम्
1st pluralशक्नुमहेअशक्नुमहिशक्नवामहैशक्नुवीमहि
2nd pluralशक्नुध्वेअशक्नुध्वम्शक्नुध्वम्शक्नुवीध्वम्
3rd pluralशक्नुवतेअशक्नुवत​शक्नुवताम्शक्नुवीरन्
Participleशक्नुवानः
Perfect conjugation of शशाक​​, शेके
ActiveMiddle
ActiveMiddle
1st singularशशक​​/शशाक​​शेके
2nd singularशेकिथ​शेकिषे
3rd singularशशाक​​शेके
1st dualशेकिवशेकिवहे ​
2nd dualशेकथुःशेकाथे
3rd dualशेकतुःशेकाते
1st pluralशेकिमशेकिमहे
2nd pluralशेक​शेकिध्वे
3rd pluralशेकुःशेकिरे
Participleशेकिवान्शेकानः

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.