विष

See also: वृष

Hindi

Etymology

Borrowed from Sanskrit विष (viṣá).

Pronunciation

  • IPA(key): /ʋɪʃ/

Noun

विष (viṣ) m (Urdu spelling وش)

  1. poison, venom
    मनुष्य के लिए, संखिया प्राण-घातक विष है।
    manuṣya ke lie, saṅkhiyā prāṇ-ghātak viṣ hai.
    For humans, arsenic is a deadly poison.
    छुआछूत हमारा समाज का विष है।
    chuāchūt hamārā samāj kā viṣ hai.
    Untouchability is a poison of our society.

Synonyms

References

  • Bahri, Hardev (1989), विष”, in Siksarthi Hindi-Angrejhi Sabdakosa [Learners' Hindi-English Dictionary], Delhi: Rajpal & Sons
  • Platts, John T. (1884), विष”, in A dictionary of Urdu, classical Hindi, and English, London: W. H. Allen & co.

Sanskrit

Etymology 1

From Proto-Indo-Aryan *wiṣás, from Proto-Indo-Iranian *wišás, from Proto-Indo-European *wisós (poison). Cognate with Latin vīrus, Ancient Greek ἰός (iós), Avestan 𐬬𐬍𐬱𐬀 (vīša), Tocharian B wase, Middle Persian 𐭥(𐭩)𐭱 (ʿ(y)š /wiš/, poison), Middle Irish .

Pronunciation

Noun

विष (viṣá) n or m

  1. poison, venom, bane

Declension

Neuter a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Vocative विष
víṣa
विषे
víṣe
विषाणि / विषा¹
víṣāṇi / víṣā¹
Accusative विषम्
viṣám
विषे
viṣé
विषाणि / विषा¹
viṣā́ṇi / viṣā́¹
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic
Masculine a-stem declension of विष (viṣá)
Singular Dual Plural
Nominative विषः
viṣáḥ
विषौ
viṣaú
विषाः / विषासः¹
viṣā́ḥ / viṣā́saḥ¹
Vocative विष
víṣa
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
viṣám
विषौ
viṣaú
विषान्
viṣā́n
Instrumental विषेण
viṣéṇa
विषाभ्याम्
viṣā́bhyām
विषैः / विषेभिः¹
viṣaíḥ / viṣébhiḥ¹
Dative विषाय
viṣā́ya
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Ablative विषात्
viṣā́t
विषाभ्याम्
viṣā́bhyām
विषेभ्यः
viṣébhyaḥ
Genitive विषस्य
viṣásya
विषयोः
viṣáyoḥ
विषाणाम्
viṣā́ṇām
Locative विषे
viṣé
विषयोः
viṣáyoḥ
विषेषु
viṣéṣu
Notes
  • ¹Vedic

Descendants

Adjective

विष (viṣá)

  1. poisonous

Declension

Masculine a-stem declension of विष
Nom. sg. विषः (viṣaḥ)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषः (viṣaḥ) विषौ (viṣau) विषाः (viṣāḥ)
Vocative विष (viṣa) विषौ (viṣau) विषाः (viṣāḥ)
Accusative विषम् (viṣam) विषौ (viṣau) विषान् (viṣān)
Instrumental विषेन (viṣena) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषाय (viṣāya) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषानाम् (viṣānām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)
Feminine ā-stem declension of विष
Nom. sg. विषा (viṣā)
Gen. sg. विषायाः (viṣāyāḥ)
Singular Dual Plural
Nominative विषा (viṣā) विषे (viṣe) विषाः (viṣāḥ)
Vocative विषे (viṣe) विषे (viṣe) विषाः (viṣāḥ)
Accusative विषाम् (viṣām) विषे (viṣe) विषाः (viṣāḥ)
Instrumental विषया (viṣayā) विषाभ्याम् (viṣābhyām) विषाभिः (viṣābhiḥ)
Dative विषायै (viṣāyai) विषाभ्याम् (viṣābhyām) विषाभ्यः (viṣābhyaḥ)
Ablative विषायाः (viṣāyāḥ) विषाभ्याम् (viṣābhyām) विषाभ्यः (viṣābhyaḥ)
Genitive विषायाः (viṣāyāḥ) विषयोः (viṣayoḥ) विषानाम् (viṣānām)
Locative विषायाम् (viṣāyām) विषयोः (viṣayoḥ) विषासु (viṣāsu)
Neuter a-stem declension of विष
Nom. sg. विषम् (viṣam)
Gen. sg. विषस्य (viṣasya)
Singular Dual Plural
Nominative विषम् (viṣam) विषे (viṣe) विषानि (viṣāni)
Vocative विष (viṣa) विषे (viṣe) विषानि (viṣāni)
Accusative विषम् (viṣam) विषे (viṣe) विषानि (viṣāni)
Instrumental विषेन (viṣena) विषाभ्याम् (viṣābhyām) विषैः (viṣaiḥ)
Dative विषाय (viṣāya) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Ablative विषात् (viṣāt) विषाभ्याम् (viṣābhyām) विषेभ्यः (viṣebhyaḥ)
Genitive विषस्य (viṣasya) विषयोः (viṣayoḥ) विषानाम् (viṣānām)
Locative विषे (viṣe) विषयोः (viṣayoḥ) विषेषु (viṣeṣu)

Etymology 2

Pronunciation

Noun

विष (víṣa) m

  1. servant, attendant
  2. name of a साध्य (sādhya)

Declension

Masculine a-stem declension of विष (víṣa)
Singular Dual Plural
Nominative विषः
víṣaḥ
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Vocative विष
víṣa
विषौ
víṣau
विषाः / विषासः¹
víṣāḥ / víṣāsaḥ¹
Accusative विषम्
víṣam
विषौ
víṣau
विषान्
víṣān
Instrumental विषेण
víṣeṇa
विषाभ्याम्
víṣābhyām
विषैः / विषेभिः¹
víṣaiḥ / víṣebhiḥ¹
Dative विषाय
víṣāya
विषाभ्याम्
víṣābhyām
विषेभ्यः
víṣebhyaḥ
Ablative विषात्
víṣāt
विषाभ्याम्
víṣābhyām
विषेभ्यः
víṣebhyaḥ
Genitive विषस्य
víṣasya
विषयोः
víṣayoḥ
विषाणाम्
víṣāṇām
Locative विषे
víṣe
विषयोः
víṣayoḥ
विषेषु
víṣeṣu
Notes
  • ¹Vedic

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.