वानर

Hindi

Etymology

Borrowed from Sanskrit वानर (vānara). Doublet of बंदर (bandar).

Pronunciation

  • IPA(key): /ʋɑː.nəɾ/

Noun

वानर (vānar) m (Urdu spelling وانر)

  1. monkey, ape, primate
    Synonym: बंदर (bandar)

Hypernyms

References

  • Turner, Ralph Lilley (1969–1985), vānara”, in A Comparative Dictionary of the Indo-Aryan Languages, London: Oxford University Press

Marathi

Etymology

Borrowed from Sanskrit वानर (vānara).

Pronunciation

  • IPA(key): /ʋa.nəɾ/

Noun

वानर (vānar) n

  1. monkey, baboon
    Synonym: माकड (mākaḍ) (more common)

See also

  • वानरी (vānrī, female monkey) f (more common) and वानरीण (vānrīṇ, female monkey) f (less common)

References


Sanskrit

Etymology

From वन (van, forest, wood). Some native grammarians suggest वन (vana) + नर (nara, man).

Pronunciation

Noun

वानर (vānara) m

  1. monkey; any such ape
    • c. 400 BCE, Mahābhārata 1.60.7:
      राक्षसास्तु पुलस्तयस्य वानरा किंनरास्तथा ।
      यक्षाश्च मनुजव्याघ्र पुत्रास्तस्य च धीमतः ।
      पुलहस्य मृगाः सिंहा व्याघ्राः किंपुरुषास्तथा ॥
      rākṣasāstu pulastayasya vānarā kiṃnarāstathā .
      yakṣāśca manujavyāghra putrāstasya ca dhīmataḥ .
      pulahasya mṛgāḥ siṃhā vyāghrāḥ kiṃpuruṣāstathā .
    • c. 800 CE – 1100, Agni Purāṇa 8.8:
      इत्युक्तवा स गतो रामं नत्वोवाच हरीश्वरः ।
      आनीता वानराः सर्वे सीतायाश च गवेषणे ॥
      ityuktavā sa gato rāmaṃ natvovāca harīśvaraḥ .
      ānītā vānarāḥ sarve sītāyāśa ca gaveṣaṇe .

Declension

Masculine a-stem declension of वानर (vānara)
Singular Dual Plural
Nominative वानरः
vānaraḥ
वानरौ
vānarau
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Vocative वानर
vānara
वानरौ
vānarau
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Accusative वानरम्
vānaram
वानरौ
vānarau
वानरान्
vānarān
Instrumental वानरेण
vānareṇa
वानराभ्याम्
vānarābhyām
वानरैः / वानरेभिः¹
vānaraiḥ / vānarebhiḥ¹
Dative वानराय
vānarāya
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Ablative वानरात्
vānarāt
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Genitive वानरस्य
vānarasya
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरे
vānare
वानरयोः
vānarayoḥ
वानरेषु
vānareṣu
Notes
  • ¹Vedic

Adjective

वानर (vānara)

  1. belonging to an ape or monkey, monkey-like

Declension

Masculine a-stem declension of वानर (vānara)
Singular Dual Plural
Nominative वानरः
vānaraḥ
वानरौ
vānarau
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Vocative वानर
vānara
वानरौ
vānarau
वानराः / वानरासः¹
vānarāḥ / vānarāsaḥ¹
Accusative वानरम्
vānaram
वानरौ
vānarau
वानरान्
vānarān
Instrumental वानरेण
vānareṇa
वानराभ्याम्
vānarābhyām
वानरैः / वानरेभिः¹
vānaraiḥ / vānarebhiḥ¹
Dative वानराय
vānarāya
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Ablative वानरात्
vānarāt
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Genitive वानरस्य
vānarasya
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरे
vānare
वानरयोः
vānarayoḥ
वानरेषु
vānareṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of वानरा (vānarā)
Singular Dual Plural
Nominative वानरा
vānarā
वानरे
vānare
वानराः
vānarāḥ
Vocative वानरे
vānare
वानरे
vānare
वानराः
vānarāḥ
Accusative वानराम्
vānarām
वानरे
vānare
वानराः
vānarāḥ
Instrumental वानरया / वानरा¹
vānarayā / vānarā¹
वानराभ्याम्
vānarābhyām
वानराभिः
vānarābhiḥ
Dative वानरायै
vānarāyai
वानराभ्याम्
vānarābhyām
वानराभ्यः
vānarābhyaḥ
Ablative वानरायाः
vānarāyāḥ
वानराभ्याम्
vānarābhyām
वानराभ्यः
vānarābhyaḥ
Genitive वानरायाः
vānarāyāḥ
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरायाम्
vānarāyām
वानरयोः
vānarayoḥ
वानरासु
vānarāsu
Notes
  • ¹Vedic
Neuter a-stem declension of वानर (vānara)
Singular Dual Plural
Nominative वानरम्
vānaram
वानरे
vānare
वानराणि / वानरा¹
vānarāṇi / vānarā¹
Vocative वानर
vānara
वानरे
vānare
वानराणि / वानरा¹
vānarāṇi / vānarā¹
Accusative वानरम्
vānaram
वानरे
vānare
वानराणि / वानरा¹
vānarāṇi / vānarā¹
Instrumental वानरेण
vānareṇa
वानराभ्याम्
vānarābhyām
वानरैः / वानरेभिः¹
vānaraiḥ / vānarebhiḥ¹
Dative वानराय
vānarāya
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Ablative वानरात्
vānarāt
वानराभ्याम्
vānarābhyām
वानरेभ्यः
vānarebhyaḥ
Genitive वानरस्य
vānarasya
वानरयोः
vānarayoḥ
वानराणाम्
vānarāṇām
Locative वानरे
vānare
वानरयोः
vānarayoḥ
वानरेषु
vānareṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.