वाण

Sanskrit

Noun

वाण (vāṇa) m

  1. sound (Kir.)
  2. arrow
  3. music (especially of flutes, harps, etc.)
  4. (music) a harp with 100 strings (TS., Br., ŚrS.)

Declension

Masculine a-stem declension of वाण
Nom. sg. वाणः (vāṇaḥ)
Gen. sg. वाणस्य (vāṇasya)
Singular Dual Plural
Nominative वाणः (vāṇaḥ) वाणौ (vāṇau) वाणाः (vāṇāḥ)
Vocative वाण (vāṇa) वाणौ (vāṇau) वाणाः (vāṇāḥ)
Accusative वाणम् (vāṇam) वाणौ (vāṇau) वाणान् (vāṇān)
Instrumental वाणेन (vāṇena) वाणाभ्याम् (vāṇābhyām) वाणैः (vāṇaiḥ)
Dative वाणाय (vāṇāya) वाणाभ्याम् (vāṇābhyām) वाणेभ्यः (vāṇebhyaḥ)
Ablative वाणात् (vāṇāt) वाणाभ्याम् (vāṇābhyām) वाणेभ्यः (vāṇebhyaḥ)
Genitive वाणस्य (vāṇasya) वाणयोः (vāṇayoḥ) वाणानाम् (vāṇānām)
Locative वाणे (vāṇe) वाणयोः (vāṇayoḥ) वाणेषु (vāṇeṣu)

Noun

वाण (vāṇa) n

  1. the sound of a particular small hand-drum (L.)

Declension

Neuter a-stem declension of वाण
Nom. sg. वाणम् (vāṇam)
Gen. sg. वाणस्य (vāṇasya)
Singular Dual Plural
Nominative वाणम् (vāṇam) वाणे (vāṇe) वाणानि (vāṇāni)
Vocative वाण (vāṇa) वाणे (vāṇe) वाणानि (vāṇāni)
Accusative वाणम् (vāṇam) वाणे (vāṇe) वाणानि (vāṇāni)
Instrumental वाणेन (vāṇena) वाणाभ्याम् (vāṇābhyām) वाणैः (vāṇaiḥ)
Dative वाणाय (vāṇāya) वाणाभ्याम् (vāṇābhyām) वाणेभ्यः (vāṇebhyaḥ)
Ablative वाणात् (vāṇāt) वाणाभ्याम् (vāṇābhyām) वाणेभ्यः (vāṇebhyaḥ)
Genitive वाणस्य (vāṇasya) वाणयोः (vāṇayoḥ) वाणानाम् (vāṇānām)
Locative वाणे (vāṇe) वाणयोः (vāṇayoḥ) वाणेषु (vāṇeṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.