वहित्र

Sanskrit

Etymology

From Proto-Indo-Aryan *waźʰítram, from Proto-Indo-Iranian *waĵʰítram, from Proto-Indo-European *weǵʰitlom (means of transport), from *weǵʰ- (to bring, transport). Cognate with Latin vehiculum.

Alternative forms

Pronunciation

Noun

वहित्र (vahítra) n

  1. boat, vessel
    Synonyms: नौ (nau), प्लव (plava)

Declension

Neuter a-stem declension of वहित्र (vahítra)
Singular Dual Plural
Nominative वहित्रम्
vahítram
वहित्रे
vahítre
वहित्राणि / वहित्रा¹
vahítrāṇi / vahítrā¹
Vocative वहित्र
váhitra
वहित्रे
váhitre
वहित्राणि / वहित्रा¹
váhitrāṇi / váhitrā¹
Accusative वहित्रम्
vahítram
वहित्रे
vahítre
वहित्राणि / वहित्रा¹
vahítrāṇi / vahítrā¹
Instrumental वहित्रेण
vahítreṇa
वहित्राभ्याम्
vahítrābhyām
वहित्रैः / वहित्रेभिः¹
vahítraiḥ / vahítrebhiḥ¹
Dative वहित्राय
vahítrāya
वहित्राभ्याम्
vahítrābhyām
वहित्रेभ्यः
vahítrebhyaḥ
Ablative वहित्रात्
vahítrāt
वहित्राभ्याम्
vahítrābhyām
वहित्रेभ्यः
vahítrebhyaḥ
Genitive वहित्रस्य
vahítrasya
वहित्रयोः
vahítrayoḥ
वहित्राणाम्
vahítrāṇām
Locative वहित्रे
vahítre
वहित्रयोः
vahítrayoḥ
वहित्रेषु
vahítreṣu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.