वसिष्ठ

Sanskrit

Etymology

From Proto-Indo-Aryan *Hwásiṣṭʰas, from Proto-Indo-Iranian *Hwásištʰas (best, most excellent), from Proto-Indo-European *h₁wes-. Cognate with Avestan 𐬬𐬀𐬵𐬌𐬱𐬙𐬀 (vahišta, best).

Pronunciation

Adjective

वसिष्ठ (vásiṣṭha)

  1. superlative degree of वसु (vasu); best, most excellent

Declension

Masculine a-stem declension of वसिष्ठ
Nom. sg. वसिष्ठः (vasiṣṭhaḥ)
Gen. sg. वसिष्ठस्य (vasiṣṭhasya)
Singular Dual Plural
Nominative वसिष्ठः (vasiṣṭhaḥ) वसिष्ठौ (vasiṣṭhau) वसिष्ठाः (vasiṣṭhāḥ)
Vocative वसिष्ठ (vasiṣṭha) वसिष्ठौ (vasiṣṭhau) वसिष्ठाः (vasiṣṭhāḥ)
Accusative वसिष्ठम् (vasiṣṭham) वसिष्ठौ (vasiṣṭhau) वसिष्ठान् (vasiṣṭhān)
Instrumental वसिष्ठेन (vasiṣṭhena) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठैः (vasiṣṭhaiḥ)
Dative वसिष्ठाय (vasiṣṭhāya) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठेभ्यः (vasiṣṭhebhyaḥ)
Ablative वसिष्ठात् (vasiṣṭhāt) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठेभ्यः (vasiṣṭhebhyaḥ)
Genitive वसिष्ठस्य (vasiṣṭhasya) वसिष्ठयोः (vasiṣṭhayoḥ) वसिष्ठानाम् (vasiṣṭhānām)
Locative वसिष्ठे (vasiṣṭhe) वसिष्ठयोः (vasiṣṭhayoḥ) वसिष्ठेषु (vasiṣṭheṣu)
Feminine ā-stem declension of वसिष्ठ
Nom. sg. वसिष्ठा (vasiṣṭhā)
Gen. sg. वसिष्ठायाः (vasiṣṭhāyāḥ)
Singular Dual Plural
Nominative वसिष्ठा (vasiṣṭhā) वसिष्ठे (vasiṣṭhe) वसिष्ठाः (vasiṣṭhāḥ)
Vocative वसिष्ठे (vasiṣṭhe) वसिष्ठे (vasiṣṭhe) वसिष्ठाः (vasiṣṭhāḥ)
Accusative वसिष्ठाम् (vasiṣṭhām) वसिष्ठे (vasiṣṭhe) वसिष्ठाः (vasiṣṭhāḥ)
Instrumental वसिष्ठया (vasiṣṭhayā) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठाभिः (vasiṣṭhābhiḥ)
Dative वसिष्ठायै (vasiṣṭhāyai) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठाभ्यः (vasiṣṭhābhyaḥ)
Ablative वसिष्ठायाः (vasiṣṭhāyāḥ) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठाभ्यः (vasiṣṭhābhyaḥ)
Genitive वसिष्ठायाः (vasiṣṭhāyāḥ) वसिष्ठयोः (vasiṣṭhayoḥ) वसिष्ठानाम् (vasiṣṭhānām)
Locative वसिष्ठायाम् (vasiṣṭhāyām) वसिष्ठयोः (vasiṣṭhayoḥ) वसिष्ठासु (vasiṣṭhāsu)
Neuter a-stem declension of वसिष्ठ
Nom. sg. वसिष्ठम् (vasiṣṭham)
Gen. sg. वसिष्ठस्य (vasiṣṭhasya)
Singular Dual Plural
Nominative वसिष्ठम् (vasiṣṭham) वसिष्ठे (vasiṣṭhe) वसिष्ठानि (vasiṣṭhāni)
Vocative वसिष्ठ (vasiṣṭha) वसिष्ठे (vasiṣṭhe) वसिष्ठानि (vasiṣṭhāni)
Accusative वसिष्ठम् (vasiṣṭham) वसिष्ठे (vasiṣṭhe) वसिष्ठानि (vasiṣṭhāni)
Instrumental वसिष्ठेन (vasiṣṭhena) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठैः (vasiṣṭhaiḥ)
Dative वसिष्ठाय (vasiṣṭhāya) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठेभ्यः (vasiṣṭhebhyaḥ)
Ablative वसिष्ठात् (vasiṣṭhāt) वसिष्ठाभ्याम् (vasiṣṭhābhyām) वसिष्ठेभ्यः (vasiṣṭhebhyaḥ)
Genitive वसिष्ठस्य (vasiṣṭhasya) वसिष्ठयोः (vasiṣṭhayoḥ) वसिष्ठानाम् (vasiṣṭhānām)
Locative वसिष्ठे (vasiṣṭhe) वसिष्ठयोः (vasiṣṭhayoḥ) वसिष्ठेषु (vasiṣṭheṣu)

Proper noun

वसिष्ठ (vásiṣṭha) m

  1. (Hinduism) name of a sage, who is considered to be the author of book 7 of the Rigveda; one of the seven Saptarishis.
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.