वर्पस्

Sanskrit

Alternative forms

  • varphas

Etymology

Likely related to rūpa.

Pronunciation

Noun

वर्पस् (várpas) n

  1. form
  2. phantom
  3. image, figure
  4. aspect
  5. artifice, device, design

Declension

Neuter as-stem declension of वर्पस् (várpas)
Singular Dual Plural
Nominative वर्पः
várpaḥ
वर्पसी
várpasī
वर्पांसि
várpāṃsi
Vocative वर्पः
várpaḥ
वर्पसी
várpasī
वर्पांसि
várpāṃsi
Accusative वर्पः
várpaḥ
वर्पसी
várpasī
वर्पांसि
várpāṃsi
Instrumental वर्पसा
várpasā
वर्पोभ्याम्
várpobhyām
वर्पोभिः
várpobhiḥ
Dative वर्पसे
várpase
वर्पोभ्याम्
várpobhyām
वर्पोभ्यः
várpobhyaḥ
Ablative वर्पसः
várpasaḥ
वर्पोभ्याम्
várpobhyām
वर्पोभ्यः
várpobhyaḥ
Genitive वर्पसः
várpasaḥ
वर्पसोः
várpasoḥ
वर्पसाम्
várpasām
Locative वर्पसि
várpasi
वर्पसोः
várpasoḥ
वर्पःसु
várpaḥsu
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.