वदति

Pali

Alternative forms

Verb

वदति

  1. Devanagari script form of vadati

Conjugation

  • Past participle: वुत्त
  • Absolutive: वदित्वा
  • Aorist: अवोच

Sanskrit

Pronunciation

Verb

वदति (vadati) (root वद्, class 1, type P)

  1. to speak, pronounce

Conjugation

Conjugation of वदति (vadati)
Number Number Number
Singular Dual Plural Singular Dual Plural Singular Dual Plural
Present tense
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वदति
vadati
वदतः
vadataḥ
वदन्ति
vadanti
वदते
vadate
वदेते
vadete
वदन्ते
vadante
वद्यते
vadyate
वद्येते
vadyete
वद्यन्ते
vadyante
2nd person वदसि
vadasi
वदथः
vadathaḥ
वदथ
vadatha
वदसे
vadase
वदेथे
vadethe
वदध्वे
vadadhve
वद्यसे
vadyase
वद्येथे
vadyethe
वद्येध्वे
vadyedhve
1st person वदामि
vadāmi
वदावः
vadāvaḥ
वदामः
vadāmaḥ
वदे
vade
वदावहे
vadāvahe
वदामहे
vadāmahe
वद्ये
vadye
वद्यावहे
vadyāvahe
वद्यामहे
vadyāmahe
Past tense (Imperfective)
Voice Active Voice Middle Voice Passive Voice
Person 3rd person अवदत्
avadat
अवदताम्
avadatām
अवदन्
avadan
अवदत
avadata
अवदेताम्
avadetām
अवदन्त
avadanta
अवद्यत
avadyata
अवद्येताम्
avadyetām
अवद्यन्त
avadyanta
2nd person अवदः
avadaḥ
अवदतम्
avadatam
अवदत
avadata
अवदथाः
avadathāḥ
अवदेथाम्
avadethām
अवदध्वम्
avadadhvam
अवद्यथाः
avadyathāḥ
अवद्येथाम्
avadyethām
अवद्यध्वम्
avadyadhvam
1st person अवदम्
avadam
अवदाव
avadāva
अवदाम
avadāma
अवदे
avade
अवदावहि
avadāvahi
अवदामहि
avadāmahi
अवद्ये
avadye
अवद्यावहि
avadyāvahi
अवद्यामहि
avadyāmahi
Imperative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वदतु
vadatu
वदताम्
vadatām
वदन्तु
vadantu
वदताम्
vadatām
वदेताम्
vadetām
वदन्ताम्
vadantām
वद्यताम्
vadyatām
वद्येताम्
vadyetām
वद्यन्ताम्
vadyantām
2nd person वद
vada
वदतम्
vadatam
वदत
vadata
वदस्व
vadasva
वदेथाम्
vadethām
वदध्वम्
vadadhvam
वद्यस्व
vadyasva
वद्येथाम्
vadyethām
वद्यध्वम्
vadyadhvam
1st person वदानि
vadāni
वदाव
vadāva
वदाम
vadāma
वदै
vadai
वदावहै
vadāvahai
वदामहै
vadāmahai
वद्यै
vadyai
वद्यावहै
vadyāvahai
वद्यामहै
vadyāmahai
Potential mood / Optative mood
Voice Active Voice Middle Voice Passive Voice
Person 3rd person वदेत्
vadet
वदेताम्
vadetām
वदेयुः
vadeyuḥ
वदेत
vadeta
वदेयाताम्
vadeyātām
वदेरन्
vaderan
वद्येत
vadyeta
वद्येयाताम्
vadyeyātām
वद्येरन्
vadyeran
2nd person वदेः
vadeḥ
वदेतम्
vadetam
वदेत
vadeta
वदेथाः
vadethāḥ
वदेयाथाम्
vadeyāthām
वदेध्वम्
vadedhvam
वद्येथाः
vadyethāḥ
वद्येयाथाम्
vadyeyāthām
वद्येध्वम्
vadyedhvam
1st person वदेयम्
vadeyam
वदेव
vadeva
वदेम
vadema
वदेय
vadeya
वदेवहि
vadevahi
वदेमहि
vademahi
वद्येय
vadyeya
वद्येवहि
vadyevahi
वद्येमहि
vadyemahi
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.