रुग्ण

Sanskrit

Etymology

From Proto-Indo-European *lewg- (bend, twist). Cognates include Latin luxus, Ancient Greek λοξός (loxós), Lithuanian lugnas and Old Norse lykna.

Pronunciation

Adjective

रुग्ण (rugṇá)

  1. broken, bent, shattered, injured, checked Lit. MBh. Lit. Kāv.
  2. diseased, sick, infirm Lit. W.
Masculine a-stem declension of रुग्ण
Nom. sg. रुग्णः (rugṇaḥ)
Gen. sg. रुग्णस्य (rugṇasya)
Singular Dual Plural
Nominative रुग्णः (rugṇaḥ) रुग्णौ (rugṇau) रुग्णाः (rugṇāḥ)
Vocative रुग्ण (rugṇa) रुग्णौ (rugṇau) रुग्णाः (rugṇāḥ)
Accusative रुग्णम् (rugṇam) रुग्णौ (rugṇau) रुग्णान् (rugṇān)
Instrumental रुग्णेन (rugṇena) रुग्णाभ्याम् (rugṇābhyām) रुग्णैः (rugṇaiḥ)
Dative रुग्णाय (rugṇāya) रुग्णाभ्याम् (rugṇābhyām) रुग्णेभ्यः (rugṇebhyaḥ)
Ablative रुग्णात् (rugṇāt) रुग्णाभ्याम् (rugṇābhyām) रुग्णेभ्यः (rugṇebhyaḥ)
Genitive रुग्णस्य (rugṇasya) रुग्णयोः (rugṇayoḥ) रुग्णानाम् (rugṇānām)
Locative रुग्णे (rugṇe) रुग्णयोः (rugṇayoḥ) रुग्णेषु (rugṇeṣu)
Feminine ā-stem declension of रुग्ण
Nom. sg. रुग्णा (rugṇā)
Gen. sg. रुग्णायाः (rugṇāyāḥ)
Singular Dual Plural
Nominative रुग्णा (rugṇā) रुग्णे (rugṇe) रुग्णाः (rugṇāḥ)
Vocative रुग्णे (rugṇe) रुग्णे (rugṇe) रुग्णाः (rugṇāḥ)
Accusative रुग्णाम् (rugṇām) रुग्णे (rugṇe) रुग्णाः (rugṇāḥ)
Instrumental रुग्णया (rugṇayā) रुग्णाभ्याम् (rugṇābhyām) रुग्णाभिः (rugṇābhiḥ)
Dative रुग्णायै (rugṇāyai) रुग्णाभ्याम् (rugṇābhyām) रुग्णाभ्यः (rugṇābhyaḥ)
Ablative रुग्णायाः (rugṇāyāḥ) रुग्णाभ्याम् (rugṇābhyām) रुग्णाभ्यः (rugṇābhyaḥ)
Genitive रुग्णायाः (rugṇāyāḥ) रुग्णयोः (rugṇayoḥ) रुग्णानाम् (rugṇānām)
Locative रुग्णायाम् (rugṇāyām) रुग्णयोः (rugṇayoḥ) रुग्णासु (rugṇāsu)
Neuter a-stem declension of रुग्ण
Nom. sg. रुग्णम् (rugṇam)
Gen. sg. रुग्णस्य (rugṇasya)
Singular Dual Plural
Nominative रुग्णम् (rugṇam) रुग्णे (rugṇe) रुग्णानि (rugṇāni)
Vocative रुग्ण (rugṇa) रुग्णे (rugṇe) रुग्णानि (rugṇāni)
Accusative रुग्णम् (rugṇam) रुग्णे (rugṇe) रुग्णानि (rugṇāni)
Instrumental रुग्णेन (rugṇena) रुग्णाभ्याम् (rugṇābhyām) रुग्णैः (rugṇaiḥ)
Dative रुग्णाय (rugṇāya) रुग्णाभ्याम् (rugṇābhyām) रुग्णेभ्यः (rugṇebhyaḥ)
Ablative रुग्णात् (rugṇāt) रुग्णाभ्याम् (rugṇābhyām) रुग्णेभ्यः (rugṇebhyaḥ)
Genitive रुग्णस्य (rugṇasya) रुग्णयोः (rugṇayoḥ) रुग्णानाम् (rugṇānām)
Locative रुग्णे (rugṇe) रुग्णयोः (rugṇayoḥ) रुग्णेषु (rugṇeṣu)

Noun

रुग्ण (rugṇá) n

  1. a cleft, fissure Lit. RV. iii, 31, 6
Neuter a-stem declension of रुग्ण
Nom. sg. रुग्णम् (rugṇam)
Gen. sg. रुग्णस्य (rugṇasya)
Singular Dual Plural
Nominative रुग्णम् (rugṇam) रुग्णे (rugṇe) रुग्णानि (rugṇāni)
Vocative रुग्ण (rugṇa) रुग्णे (rugṇe) रुग्णानि (rugṇāni)
Accusative रुग्णम् (rugṇam) रुग्णे (rugṇe) रुग्णानि (rugṇāni)
Instrumental रुग्णेन (rugṇena) रुग्णाभ्याम् (rugṇābhyām) रुग्णैः (rugṇaiḥ)
Dative रुग्णाय (rugṇāya) रुग्णाभ्याम् (rugṇābhyām) रुग्णेभ्यः (rugṇebhyaḥ)
Ablative रुग्णात् (rugṇāt) रुग्णाभ्याम् (rugṇābhyām) रुग्णेभ्यः (rugṇebhyaḥ)
Genitive रुग्णस्य (rugṇasya) रुग्णयोः (rugṇayoḥ) रुग्णानाम् (rugṇānām)
Locative रुग्णे (rugṇe) रुग्णयोः (rugṇayoḥ) रुग्णेषु (rugṇeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.