राजि

Sanskrit

Etymology

Probably from the root रजति (√raj, √rañj, to be dyed or coloured, to redden, grow red, glow).

Noun

राजि (rā́ji) f

  1. a streak, line, row, range (ŚBr. etc.)
  2. a line parting the hair (MW.
  3. the uvula or soft palate (L.)
  4. a striped snake (L.)
  5. a field (L.)
  6. Vernonia anthelminthica (L.) (compare राजी (rājī))

Declension

Feminine i-stem declension of राजि (rā́ji)
Singular Dual Plural
Nominative राजिः
rā́jiḥ
राजी
rā́jī
राजयः
rā́jayaḥ
Vocative राजे
rā́je
राजी
rā́jī
राजयः
rā́jayaḥ
Accusative राजिम्
rā́jim
राजी
rā́jī
राजीः
rā́jīḥ
Instrumental राज्या
rā́jyā
राजिभ्याम्
rā́jibhyām
राजिभिः
rā́jibhiḥ
Dative राजये / राज्ये¹ / राज्यै²
rā́jaye / rā́jye¹ / rā́jyai²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Ablative राजेः / राज्याः²
rā́jeḥ / rā́jyāḥ²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Genitive राजेः / राज्याः²
rā́jeḥ / rā́jyāḥ²
राज्योः
rā́jyoḥ
राजीनाम्
rā́jīnām
Locative राजौ / राज्याम्²
rā́jau / rā́jyām²
राज्योः
rā́jyoḥ
राजिषु
rā́jiṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Descendants

Noun

राजि (rā́ji) m

  1. name of a son of āyu (MBh.) (B. रजि (raji) (L.)

Declension

Masculine i-stem declension of राजि (rā́ji)
Singular Dual Plural
Nominative राजिः
rā́jiḥ
राजी
rā́jī
राजयः
rā́jayaḥ
Vocative राजे
rā́je
राजी
rā́jī
राजयः
rā́jayaḥ
Accusative राजिम्
rā́jim
राजी
rā́jī
राजीन्
rā́jīn
Instrumental राजिना / राज्या¹
rā́jinā / rā́jyā¹
राजिभ्याम्
rā́jibhyām
राजिभिः
rā́jibhiḥ
Dative राजये / राज्ये²
rā́jaye / rā́jye²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Ablative राजेः / राज्यः²
rā́jeḥ / rā́jyaḥ²
राजिभ्याम्
rā́jibhyām
राजिभ्यः
rā́jibhyaḥ
Genitive राजेः / राज्यः²
rā́jeḥ / rā́jyaḥ²
राज्योः
rā́jyoḥ
राजीनाम्
rā́jīnām
Locative राजौ
rā́jau
राज्योः
rā́jyoḥ
राजिषु
rā́jiṣu
Notes
  • ¹Vedic
  • ²Less common

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.