रन्ध्र

Sanskrit

Alternative forms

Etymology

From Proto-Indo-Aryan *rándʰram, from Proto-Indo-Iranian *rándʰram, from Proto-Indo-European *lóndʰ-rom, from *lendʰ- (loins). Cognate with Latin lumbus, Russian ля́двея (ljádveja), Old English lenden (whence English lend).

Pronunciation

Noun

रन्ध्र (rándhra) n

  1. a slit, split, opening, aperture, hole, chasm, fissure, cavity
  2. the vulva
  3. a defect, fault, flaw, imperfection

Declension

Neuter a-stem declension of रन्ध्र (rándhra)
Singular Dual Plural
Nominative रन्ध्रम्
rándhram
रन्ध्रे
rándhre
रन्ध्राणि / रन्ध्रा¹
rándhrāṇi / rándhrā¹
Vocative रन्ध्र
rándhra
रन्ध्रे
rándhre
रन्ध्राणि / रन्ध्रा¹
rándhrāṇi / rándhrā¹
Accusative रन्ध्रम्
rándhram
रन्ध्रे
rándhre
रन्ध्राणि / रन्ध्रा¹
rándhrāṇi / rándhrā¹
Instrumental रन्ध्रेण
rándhreṇa
रन्ध्राभ्याम्
rándhrābhyām
रन्ध्रैः / रन्ध्रेभिः¹
rándhraiḥ / rándhrebhiḥ¹
Dative रन्ध्राय
rándhrāya
रन्ध्राभ्याम्
rándhrābhyām
रन्ध्रेभ्यः
rándhrebhyaḥ
Ablative रन्ध्रात्
rándhrāt
रन्ध्राभ्याम्
rándhrābhyām
रन्ध्रेभ्यः
rándhrebhyaḥ
Genitive रन्ध्रस्य
rándhrasya
रन्ध्रयोः
rándhrayoḥ
रन्ध्राणाम्
rándhrāṇām
Locative रन्ध्रे
rándhre
रन्ध्रयोः
rándhrayoḥ
रन्ध्रेषु
rándhreṣu
Notes
  • ¹Vedic

Derived terms

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.