युवन्

See also: युवन

Sanskrit

Etymology

From Proto-Indo-Aryan *HyúHā, from Proto-Indo-Iranian *HyúHā (compare Avestan 𐬫𐬀𐬬𐬀𐬥 (yavan), Persian جوان (javān)), from Proto-Indo-European *h₂yúh₁ō (compare Latin iuvenis, Lithuanian jaunas, Old English ġeong (whence English young)).

Pronunciation

Adjective

युवन् (yúvan)

  1. young, youthful, adult (applied to men and animals), strong, good, healthy

Noun

युवन् (yúvan) m

  1. a youth, young man, young animal (in Veda often applied to gods, especially to Indra, Agni, and the Maruts)
  2. the younger descendant of any one (an elder being still alive)
  3. name of the ninth year in Jupiter's cycle of 60 years

Declension

Masculine n-stem declension of युवन्
Nom. sg. युवा (yuvā)
Gen. sg. यूनः (yūnaḥ)
Singular Dual Plural
Nominative युवा (yuvā) युवानौ (yuvānau) युवानः (yuvānaḥ)
Vocative युवन् (yuvan) युवानौ (yuvānau) युवानः (yuvānaḥ)
Accusative युवानम् (yuvānam) युवानौ (yuvānau) यूनः (yūnaḥ)
Instrumental यूना (yūnā) युवभ्याम् (yuvabhyām) युवभिः (yuvabhiḥ)
Dative यूने (yūne) युवभ्याम् (yuvabhyām) युवभ्यः (yuvabhyaḥ)
Ablative यूनः (yūnaḥ) युवभ्याम् (yuvabhyām) युवभ्यः (yuvabhyaḥ)
Genitive यूनः (yūnaḥ) यूनोः (yūnoḥ) यूनाम् (yūnām)
Locative यूनि (yūni) यूनोः (yūnoḥ) युवसु (yuvasu)
Feminine ī-stem declension of युवन्
Nom. sg. यूनी (yūnī)
Gen. sg. यून्याः (yūnyāḥ)
Singular Dual Plural
Nominative यूनी (yūnī) यून्यौ (yūnyau) यून्यः (yūnyaḥ)
Vocative यूनि (yūni) यून्यौ (yūnyau) यून्यः (yūnyaḥ)
Accusative यूनीम् (yūnīm) यून्यौ (yūnyau) यूनीः (yūnīḥ)
Instrumental यून्या (yūnyā) यूनीभ्याम् (yūnībhyām) यूनीभिः (yūnībhiḥ)
Dative यून्यै (yūnyai) यूनीभ्याम् (yūnībhyām) यूनीभ्यः (yūnībhyaḥ)
Ablative यून्याः (yūnyāḥ) यूनीभ्याम् (yūnībhyām) यूनीभ्यः (yūnībhyaḥ)
Genitive यून्याः (yūnyāḥ) यून्योः (yūnyoḥ) यूनीनाम् (yūnīnām)
Locative यून्याम् (yūnyām) यून्योः (yūnyoḥ) यूनीषु (yūnīṣu)
Feminine ī-stem declension of युवन्
Nom. sg. युवती (yuvatī)
Gen. sg. युवत्याः (yuvatyāḥ)
Singular Dual Plural
Nominative युवती (yuvatī) युवत्यौ (yuvatyau) युवत्यः (yuvatyaḥ)
Vocative युवति (yuvati) युवत्यौ (yuvatyau) युवत्यः (yuvatyaḥ)
Accusative युवतीम् (yuvatīm) युवत्यौ (yuvatyau) युवतीः (yuvatīḥ)
Instrumental युवत्या (yuvatyā) युवतीभ्याम् (yuvatībhyām) युवतीभिः (yuvatībhiḥ)
Dative युवत्यै (yuvatyai) युवतीभ्याम् (yuvatībhyām) युवतीभ्यः (yuvatībhyaḥ)
Ablative युवत्याः (yuvatyāḥ) युवतीभ्याम् (yuvatībhyām) युवतीभ्यः (yuvatībhyaḥ)
Genitive युवत्याः (yuvatyāḥ) युवत्योः (yuvatyoḥ) युवतीनाम् (yuvatīnām)
Locative युवत्याम् (yuvatyām) युवत्योः (yuvatyoḥ) युवतीषु (yuvatīṣu)
Neuter n-stem declension of युवन्
Nom. sg. युव (yuva)
Gen. sg. युव्नः (yuvnaḥ)
Singular Dual Plural
Nominative युव (yuva) युवनी (yuvanī) युवानि (yuvāni)
Vocative युव (yuva) युवनी (yuvanī) युवानि (yuvāni)
Accusative युव (yuva) युवनी (yuvanī) युवानि (yuvāni)
Instrumental युव्ना (yuvnā) युवभ्याम् (yuvabhyām) युवभिः (yuvabhiḥ)
Dative युव्ने (yuvne) युवभ्याम् (yuvabhyām) युवभ्यः (yuvabhyaḥ)
Ablative युव्नः (yuvnaḥ) युवभ्याम् (yuvabhyām) युवभ्यः (yuvabhyaḥ)
Genitive युव्नः (yuvnaḥ) युव्नोः (yuvnoḥ) युव्नाम् (yuvnām)
Locative युव्नि (yuvni) युव्नोः (yuvnoḥ) युवसु (yuvasu)

Descendants

  • Gujarati: યુવાન (yuvān)
  • Hindi: युवा (yuvā)
  • Tamil: யுவன் (yuvaṉ)
  • Telugu: యువ (yuva)
  • Urdu: جوان (juvān)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.