युग्य

Sanskrit

Etymology


Pronunciation

Noun

युग्य (yugya) n

  1. a vehicle , chariot , car
  2. (also m.) any yoked or draught animal

Declension

Neuter a-stem declension of युग्य (yugya)
Singular Dual Plural
Nominative युग्यम्
yugyam
युग्ये
yugye
युग्यानि / युग्या¹
yugyāni / yugyā¹
Vocative युग्य
yugya
युग्ये
yugye
युग्यानि / युग्या¹
yugyāni / yugyā¹
Accusative युग्यम्
yugyam
युग्ये
yugye
युग्यानि / युग्या¹
yugyāni / yugyā¹
Instrumental युग्येन
yugyena
युग्याभ्याम्
yugyābhyām
युग्यैः / युग्येभिः¹
yugyaiḥ / yugyebhiḥ¹
Dative युग्याय
yugyāya
युग्याभ्याम्
yugyābhyām
युग्येभ्यः
yugyebhyaḥ
Ablative युग्यात्
yugyāt
युग्याभ्याम्
yugyābhyām
युग्येभ्यः
yugyebhyaḥ
Genitive युग्यस्य
yugyasya
युग्ययोः
yugyayoḥ
युग्यानाम्
yugyānām
Locative युग्ये
yugye
युग्ययोः
yugyayoḥ
युग्येषु
yugyeṣu
Notes
  • ¹Vedic
Masculine a-stem declension of युग्य (yugya)
Singular Dual Plural
Nominative युग्यः
yugyaḥ
युग्यौ
yugyau
युग्याः / युग्यासः¹
yugyāḥ / yugyāsaḥ¹
Vocative युग्य
yugya
युग्यौ
yugyau
युग्याः / युग्यासः¹
yugyāḥ / yugyāsaḥ¹
Accusative युग्यम्
yugyam
युग्यौ
yugyau
युग्यान्
yugyān
Instrumental युग्येन
yugyena
युग्याभ्याम्
yugyābhyām
युग्यैः / युग्येभिः¹
yugyaiḥ / yugyebhiḥ¹
Dative युग्याय
yugyāya
युग्याभ्याम्
yugyābhyām
युग्येभ्यः
yugyebhyaḥ
Ablative युग्यात्
yugyāt
युग्याभ्याम्
yugyābhyām
युग्येभ्यः
yugyebhyaḥ
Genitive युग्यस्य
yugyasya
युग्ययोः
yugyayoḥ
युग्यानाम्
yugyānām
Locative युग्ये
yugye
युग्ययोः
yugyayoḥ
युग्येषु
yugyeṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.