यम

See also: यमी

Hindi

Etymology

Borrowed from Sanskrit यम (yáma)

Pronunciation

IPA(key): /jəm/

Proper noun

यम (yam) m

  1. (Hinduism) Yama, god of death

Sanskrit

Etymology 1

From Proto-Indo-Aryan *yámHas, from Proto-Indo-Iranian *yámHas, from Proto-Indo-European *yémHos (connected, paired), from *h₂eym- (to imitate). Cognate with Latin imāgō.

Pronunciation

Noun

यम (yáma) m or f

  1. a twin, one of a pair or couple
  2. a pair or a couple
  3. (grammar) a twin-letter
  4. (symbolic) the number 'two'

Declension

Masculine a-stem declension of यम (yáma)
Singular Dual Plural
Nominative यमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocative यम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusative यमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumental यमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dative यमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablative यमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitive यमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of यमा (yámā)
Singular Dual Plural
Nominative यमा
yámā
यमे
yáme
यमाः
yámāḥ
Vocative यमे
yáme
यमे
yáme
यमाः
yámāḥ
Accusative यमाम्
yámām
यमे
yáme
यमाः
yámāḥ
Instrumental यमया / यमा¹
yámayā / yámā¹
यमाभ्याम्
yámābhyām
यमाभिः
yámābhiḥ
Dative यमायै
yámāyai
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Ablative यमायाः
yámāyāḥ
यमाभ्याम्
yámābhyām
यमाभ्यः
yámābhyaḥ
Genitive यमायाः
yámāyāḥ
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमायाम्
yámāyām
यमयोः
yámayoḥ
यमासु
yámāsu
Notes
  • ¹Vedic

Descendants

  • Dardic: *yáma

Etymology 2

From Proto-Indo-Aryan *Yámas, from Proto-Indo-Iranian *Yámas.

Proper noun

यम (yáma) m

  1. Yama, the god of death, afterlife and justice, the twin brother of Yamuna and believed to have been the first mortal to die.

Declension

Masculine a-stem declension of यम (yáma)
Singular Dual Plural
Nominative यमः
yámaḥ
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Vocative यम
yáma
यमौ
yámau
यमाः / यमासः¹
yámāḥ / yámāsaḥ¹
Accusative यमम्
yámam
यमौ
yámau
यमान्
yámān
Instrumental यमेन
yámena
यमाभ्याम्
yámābhyām
यमैः / यमेभिः¹
yámaiḥ / yámebhiḥ¹
Dative यमाय
yámāya
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Ablative यमात्
yámāt
यमाभ्याम्
yámābhyām
यमेभ्यः
yámebhyaḥ
Genitive यमस्य
yámasya
यमयोः
yámayoḥ
यमानाम्
yámānām
Locative यमे
yáme
यमयोः
yámayoḥ
यमेषु
yámeṣu
Notes
  • ¹Vedic

Descendants

  • Japanese: 夜摩 (Yama)
  • Tamil: யமன் (yamaṉ)

Adjective

यम (yáma)

  1. twin-born, forming a pair

Declension

Masculine a-stem declension of यम
Nom. sg. यमः (yamaḥ)
Gen. sg. यमस्य (yamasya)
Singular Dual Plural
Nominative यमः (yamaḥ) यमौ (yamau) यमाः (yamāḥ)
Vocative यम (yama) यमौ (yamau) यमाः (yamāḥ)
Accusative यमम् (yamam) यमौ (yamau) यमान् (yamān)
Instrumental यमेन (yamena) यमाभ्याम् (yamābhyām) यमैः (yamaiḥ)
Dative यमाय (yamāya) यमाभ्याम् (yamābhyām) यमेभ्यः (yamebhyaḥ)
Ablative यमात् (yamāt) यमाभ्याम् (yamābhyām) यमेभ्यः (yamebhyaḥ)
Genitive यमस्य (yamasya) यमयोः (yamayoḥ) यमानाम् (yamānām)
Locative यमे (yame) यमयोः (yamayoḥ) यमेषु (yameṣu)
Feminine ā-stem declension of यम
Nom. sg. यमा (yamā)
Gen. sg. यमायाः (yamāyāḥ)
Singular Dual Plural
Nominative यमा (yamā) यमे (yame) यमाः (yamāḥ)
Vocative यमे (yame) यमे (yame) यमाः (yamāḥ)
Accusative यमाम् (yamām) यमे (yame) यमाः (yamāḥ)
Instrumental यमया (yamayā) यमाभ्याम् (yamābhyām) यमाभिः (yamābhiḥ)
Dative यमायै (yamāyai) यमाभ्याम् (yamābhyām) यमाभ्यः (yamābhyaḥ)
Ablative यमायाः (yamāyāḥ) यमाभ्याम् (yamābhyām) यमाभ्यः (yamābhyaḥ)
Genitive यमायाः (yamāyāḥ) यमयोः (yamayoḥ) यमानाम् (yamānām)
Locative यमायाम् (yamāyām) यमयोः (yamayoḥ) यमासु (yamāsu)
Neuter a-stem declension of यम
Nom. sg. यमम् (yamam)
Gen. sg. यमस्य (yamasya)
Singular Dual Plural
Nominative यमम् (yamam) यमे (yame) यमानि (yamāni)
Vocative यम (yama) यमे (yame) यमानि (yamāni)
Accusative यमम् (yamam) यमे (yame) यमानि (yamāni)
Instrumental यमेन (yamena) यमाभ्याम् (yamābhyām) यमैः (yamaiḥ)
Dative यमाय (yamāya) यमाभ्याम् (yamābhyām) यमेभ्यः (yamebhyaḥ)
Ablative यमात् (yamāt) यमाभ्याम् (yamābhyām) यमेभ्यः (yamebhyaḥ)
Genitive यमस्य (yamasya) यमयोः (yamayoḥ) यमानाम् (yamānām)
Locative यमे (yame) यमयोः (yamayoḥ) यमेषु (yameṣu)

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.