यक्ष

Sanskrit

Alternative scripts

Pronunciation

Noun

यक्ष (yakṣá) n

  1. (Hinduism), (Buddhism) a yaksha; a supernatural being, spiritual apparition, spirit, ghost

Declension

Neuter a-stem declension of यक्ष (yakṣá)
Singular Dual Plural
Nominative यक्षम्
yakṣám
यक्षे
yakṣé
यक्षाणि / यक्षा¹
yakṣā́ṇi / yakṣā́¹
Vocative यक्ष
yákṣa
यक्षे
yákṣe
यक्षाणि / यक्षा¹
yákṣāṇi / yákṣā¹
Accusative यक्षम्
yakṣám
यक्षे
yakṣé
यक्षाणि / यक्षा¹
yakṣā́ṇi / yakṣā́¹
Instrumental यक्षेण
yakṣéṇa
यक्षाभ्याम्
yakṣā́bhyām
यक्षैः / यक्षेभिः¹
yakṣaíḥ / yakṣébhiḥ¹
Dative यक्षाय
yakṣā́ya
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Ablative यक्षात्
yakṣā́t
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Genitive यक्षस्य
yakṣásya
यक्षयोः
yakṣáyoḥ
यक्षाणाम्
yakṣā́ṇām
Locative यक्षे
yakṣé
यक्षयोः
yakṣáyoḥ
यक्षेषु
yakṣéṣu
Notes
  • ¹Vedic

यक्ष (yakṣá) m

  1. a class of semi-divine beings (attendants of Kubera, exceptionally also of Vishṇu; described as sons of Pulastya, of Pulaha, of Kaśyapa, of Khasā or Krodhā.)

Declension

Masculine a-stem declension of यक्ष (yakṣá)
Singular Dual Plural
Nominative यक्षः
yakṣáḥ
यक्षौ
yakṣaú
यक्षाः / यक्षासः¹
yakṣā́ḥ / yakṣā́saḥ¹
Vocative यक्ष
yákṣa
यक्षौ
yákṣau
यक्षाः / यक्षासः¹
yákṣāḥ / yákṣāsaḥ¹
Accusative यक्षम्
yakṣám
यक्षौ
yakṣaú
यक्षान्
yakṣā́n
Instrumental यक्षेण
yakṣéṇa
यक्षाभ्याम्
yakṣā́bhyām
यक्षैः / यक्षेभिः¹
yakṣaíḥ / yakṣébhiḥ¹
Dative यक्षाय
yakṣā́ya
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Ablative यक्षात्
yakṣā́t
यक्षाभ्याम्
yakṣā́bhyām
यक्षेभ्यः
yakṣébhyaḥ
Genitive यक्षस्य
yakṣásya
यक्षयोः
yakṣáyoḥ
यक्षाणाम्
yakṣā́ṇām
Locative यक्षे
yakṣé
यक्षयोः
yakṣáyoḥ
यक्षेषु
yakṣéṣu
Notes
  • ¹Vedic

Descendants

  • Dardic: *ḍẓaṭṣám
  • Maharastri Prakrit: 𑀚𑀓𑁆𑀔 (jakkha)
  • Pali: yakkha
  • Sauraseni Prakrit: 𑀚𑀓𑁆𑀔 (jakkha)
    • Old Gujarati: जाख (jākha)
    • Old Hindi: जाक (jāka)
  • Chinese: 夜叉 (yècha)
  • English: yaksha
  • Japanese: やしゃ (yasha)
  • Kannada: ಯಕ್ಷ (yakṣa)
  • Korean: 야차 (yacha)
  • Telugu: యక్షుడు (yakṣuḍu)
  • Thai: ยักษ์ (yák)
  • Turkic: *jAkšɨ (good) (perhaps)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.