मूर

Sanskrit

Etymology

From Proto-Indo-European *muHrós (dull, stupid). Cognate with Ancient Greek μωρός (mōrós, foolish, dull) whence English moron.

Pronunciation

Adjective

मूर (mūrá)

  1. foolish, stupid, dull

Declension

Masculine a-stem declension of मूर (mūrá)
Singular Dual Plural
Nominative मूरः
mūráḥ
मूरौ
mūraú
मूराः / मूरासः¹
mūrā́ḥ / mūrā́saḥ¹
Vocative मूर
mū́ra
मूरौ
mū́rau
मूराः / मूरासः¹
mū́rāḥ / mū́rāsaḥ¹
Accusative मूरम्
mūrám
मूरौ
mūraú
मूरान्
mūrā́n
Instrumental मूरेण
mūréṇa
मूराभ्याम्
mūrā́bhyām
मूरैः / मूरेभिः¹
mūraíḥ / mūrébhiḥ¹
Dative मूराय
mūrā́ya
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Ablative मूरात्
mūrā́t
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Genitive मूरस्य
mūrásya
मूरयोः
mūráyoḥ
मूराणाम्
mūrā́ṇām
Locative मूरे
mūré
मूरयोः
mūráyoḥ
मूरेषु
mūréṣu
Notes
  • ¹Vedic
Feminine ā-stem declension of मूरा (mūrā́)
Singular Dual Plural
Nominative मूरा
mūrā́
मूरे
mūré
मूराः
mūrā́ḥ
Vocative मूरे
mū́re
मूरे
mū́re
मूराः
mū́rāḥ
Accusative मूराम्
mūrā́m
मूरे
mūré
मूराः
mūrā́ḥ
Instrumental मूरया / मूरा¹
mūráyā / mūrā́¹
मूराभ्याम्
mūrā́bhyām
मूराभिः
mūrā́bhiḥ
Dative मूरायै
mūrā́yai
मूराभ्याम्
mūrā́bhyām
मूराभ्यः
mūrā́bhyaḥ
Ablative मूरायाः
mūrā́yāḥ
मूराभ्याम्
mūrā́bhyām
मूराभ्यः
mūrā́bhyaḥ
Genitive मूरायाः
mūrā́yāḥ
मूरयोः
mūráyoḥ
मूराणाम्
mūrā́ṇām
Locative मूरायाम्
mūrā́yām
मूरयोः
mūráyoḥ
मूरासु
mūrā́su
Notes
  • ¹Vedic
Neuter a-stem declension of मूर (mūrá)
Singular Dual Plural
Nominative मूरम्
mūrám
मूरे
mūré
मूराणि / मूरा¹
mūrā́ṇi / mūrā́¹
Vocative मूर
mū́ra
मूरे
mū́re
मूराणि / मूरा¹
mū́rāṇi / mū́rā¹
Accusative मूरम्
mūrám
मूरे
mūré
मूराणि / मूरा¹
mūrā́ṇi / mūrā́¹
Instrumental मूरेण
mūréṇa
मूराभ्याम्
mūrā́bhyām
मूरैः / मूरेभिः¹
mūraíḥ / mūrébhiḥ¹
Dative मूराय
mūrā́ya
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Ablative मूरात्
mūrā́t
मूराभ्याम्
mūrā́bhyām
मूरेभ्यः
mūrébhyaḥ
Genitive मूरस्य
mūrásya
मूरयोः
mūráyoḥ
मूराणाम्
mūrā́ṇām
Locative मूरे
mūré
मूरयोः
mūráyoḥ
मूरेषु
mūréṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.