मुष्टि

Sanskrit

Etymology

From Proto-Indo-Aryan *muṣṭíṣ, from Proto-Indo-Iranian *muštíš. Cognate with Avestan 𐬨𐬎𐬱𐬙𐬌 (mušti), Middle Persian mwšt' (mušt).

Pronunciation

Noun

मुष्टि (muṣṭí) m

  1. fist, clenched hand
    1. a handful, fistful
  2. stealing
  3. sword hilt

Declension

Masculine i-stem declension of मुष्टि (muṣṭí)
Singular Dual Plural
Nominative मुष्टिः
muṣṭíḥ
मुष्टी
muṣṭī́
मुष्टयः
muṣṭáyaḥ
Vocative मुष्टे
múṣṭe
मुष्टी
múṣṭī
मुष्टयः
múṣṭayaḥ
Accusative मुष्टिम्
muṣṭím
मुष्टी
muṣṭī́
मुष्टीन्
muṣṭī́n
Instrumental मुष्टिना / मुष्ट्या¹
muṣṭínā / muṣṭyā̀¹
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभिः
muṣṭíbhiḥ
Dative मुष्टये / मुष्ट्ये²
muṣṭáye / muṣṭyè²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Ablative मुष्टेः / मुष्ट्यः²
muṣṭéḥ / muṣṭyàḥ²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Genitive मुष्टेः / मुष्ट्यः²
muṣṭéḥ / muṣṭyàḥ²
मुष्ट्योः
muṣṭyóḥ
मुष्टीनाम्
muṣṭīnā́m
Locative मुष्टौ
muṣṭaú
मुष्ट्योः
muṣṭyóḥ
मुष्टिषु
muṣṭíṣu
Notes
  • ¹Vedic
  • ²Less common
Feminine i-stem declension of मुष्टि (muṣṭí)
Singular Dual Plural
Nominative मुष्टिः
muṣṭíḥ
मुष्टी
muṣṭī́
मुष्टयः
muṣṭáyaḥ
Vocative मुष्टे
múṣṭe
मुष्टी
múṣṭī
मुष्टयः
múṣṭayaḥ
Accusative मुष्टिम्
muṣṭím
मुष्टी
muṣṭī́
मुष्टीः
muṣṭī́ḥ
Instrumental मुष्ट्या
muṣṭyā̀
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभिः
muṣṭíbhiḥ
Dative मुष्टये / मुष्ट्ये¹ / मुष्ट्यै²
muṣṭáye / muṣṭyè¹ / muṣṭyaì²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Ablative मुष्टेः / मुष्ट्याः²
muṣṭéḥ / muṣṭyā̀ḥ²
मुष्टिभ्याम्
muṣṭíbhyām
मुष्टिभ्यः
muṣṭíbhyaḥ
Genitive मुष्टेः / मुष्ट्याः²
muṣṭéḥ / muṣṭyā̀ḥ²
मुष्ट्योः
muṣṭyóḥ
मुष्टीनाम्
muṣṭīnā́m
Locative मुष्टौ / मुष्ट्याम्²
muṣṭaú / muṣṭyā̀m²
मुष्ट्योः
muṣṭyóḥ
मुष्टिषु
muṣṭíṣu
Notes
  • ¹Less common
  • ²Later Sanskrit

Borrowed terms

  • Bengali: মুষ্টি (muṣṭi)
  • Tamil: முஷ்டி (muṣṭi)
  • Telugu: ముష్టి (muṣṭi)

Descendants

  • Dardic: [Term?]
    • Kashmiri: مۄٹھ (mọṭh)
  • Hindi: मुट्ठी (muṭṭhī)
  • Maharastri Prakrit: 𑀫𑀼𑀝𑁆𑀞𑀺 (muṭṭhi)
    • Old Marathi: मुठी (muṭhī)
      • Marathi: मूठ (mūṭh)
  • Pali: muṭṭhi
  • Sauraseni Prakrit: 𑀫𑀼𑀝𑁆𑀞𑀺 (muṭṭhi)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.