मषि

See also: मूष् and मेष

Sanskrit

Noun

मषि (maṣi) m, f

  1. powder, (esp.) a black powder used to paint the eyes, soot, lampblack, ink

Declension

Masculine i-stem declension of मषि
Nom. sg. मषिः (maṣiḥ)
Gen. sg. मषेः (maṣeḥ)
Singular Dual Plural
Nominative मषिः (maṣiḥ) मषी (maṣī) मषयः (maṣayaḥ)
Vocative मषे (maṣe) मषी (maṣī) मषयः (maṣayaḥ)
Accusative मषिम् (maṣim) मषी (maṣī) मषीन् (maṣīn)
Instrumental मषिणा (maṣiṇā) मषिभ्याम् (maṣibhyām) मषिभिः (maṣibhiḥ)
Dative मषये (maṣaye) मषिभ्याम् (maṣibhyām) मषिभ्यः (maṣibhyaḥ)
Ablative मषेः (maṣeḥ) मषिभ्याम् (maṣibhyām) मषिभ्यः (maṣibhyaḥ)
Genitive मषेः (maṣeḥ) मष्योः (maṣyoḥ) मषीणाम् (maṣīṇām)
Locative मषौ (maṣau) मष्योः (maṣyoḥ) मषिषु (maṣiṣu)
Feminine i-stem declension of मषि
Nom. sg. मषिः (maṣiḥ)
Gen. sg. मष्याः / मषेः (maṣyāḥ / maṣeḥ)
Singular Dual Plural
Nominative मषिः (maṣiḥ) मषी (maṣī) मषयः (maṣayaḥ)
Vocative मषे (maṣe) मषी (maṣī) मषयः (maṣayaḥ)
Accusative मषिम् (maṣim) मषी (maṣī) मषीः (maṣīḥ)
Instrumental मष्या (maṣyā) मषिभ्याम् (maṣibhyām) मषिभिः (maṣibhiḥ)
Dative मष्यै / मषये (maṣyai / maṣaye) मषिभ्याम् (maṣibhyām) मषिभ्यः (maṣibhyaḥ)
Ablative मष्याः / मषेः (maṣyāḥ / maṣeḥ) मषिभ्याम् (maṣibhyām) मषिभ्यः (maṣibhyaḥ)
Genitive मष्याः / मषेः (maṣyāḥ / maṣeḥ) मष्योः (maṣyoḥ) मषीणाम् (maṣīṇām)
Locative मष्याम् / मषौ (maṣyām / maṣau) मष्योः (maṣyoḥ) मषिषु (maṣiṣu)

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.