मन्यु

Sanskrit

Etymology

From Proto-Indo-Aryan *manyúṣ, from Proto-Indo-Iranian *manyúš. Cognate with Avestan 𐬨𐬀𐬌𐬥𐬌𐬌𐬎‎ (mainiiu‎), 𐬀𐬢𐬭𐬀⸱𐬨𐬀𐬌𐬥𐬌𐬌𐬎 (aŋra mainiiu) (whence English Angra Mainyu).

Pronunciation

Noun

मन्यु (manyú) m (root √man मन्)

  1. mind, spirit
  2. mood
  3. passion
  4. anger
  5. sorrow

Declension

Masculine u-stem declension of मन्यु (manyú)
Singular Dual Plural
Nominative मन्युः
manyúḥ
मन्यू
manyū́
मन्यवः
manyávaḥ
Vocative मन्यो
mányo
मन्यू
mányū
मन्यवः
mányavaḥ
Accusative मन्युम्
manyúm
मन्यू
manyū́
मन्यून्
manyū́n
Instrumental मन्युना / मन्य्वा¹
manyúnā / manyvā̀¹
मन्युभ्याम्
manyúbhyām
मन्युभिः
manyúbhiḥ
Dative मन्यवे / मन्य्वे²
manyáve / manyvè²
मन्युभ्याम्
manyúbhyām
मन्युभ्यः
manyúbhyaḥ
Ablative मन्योः / मन्य्वः²
manyóḥ / manyvàḥ²
मन्युभ्याम्
manyúbhyām
मन्युभ्यः
manyúbhyaḥ
Genitive मन्योः / मन्य्वः²
manyóḥ / manyvàḥ²
मन्य्वोः
manyvóḥ
मन्यूनाम्
manyūnā́m
Locative मन्यौ
manyaú
मन्य्वोः
manyvóḥ
मन्युषु
manyúṣu
Notes
  • ¹Vedic
  • ²Less common
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.