मन्या

Sanskrit

Etymology

From Proto-Indo-European *mon- (neck, nape). Cognate with Ancient Greek μάννος (mánnos), Old English manu (whence English mane).

Pronunciation

Noun

मन्या (mányā) f

  1. nape; back of the neck

Declension

Feminine ā-stem declension of मन्या (mányā)
Singular Dual Plural
Nominative मन्या
mányā
मन्ये
mánye
मन्याः
mányāḥ
Vocative मन्ये
mánye
मन्ये
mánye
मन्याः
mányāḥ
Accusative मन्याम्
mányām
मन्ये
mánye
मन्याः
mányāḥ
Instrumental मन्यया / मन्या¹
mányayā / mányā¹
मन्याभ्याम्
mányābhyām
मन्याभिः
mányābhiḥ
Dative मन्यायै
mányāyai
मन्याभ्याम्
mányābhyām
मन्याभ्यः
mányābhyaḥ
Ablative मन्यायाः
mányāyāḥ
मन्याभ्याम्
mányābhyām
मन्याभ्यः
mányābhyaḥ
Genitive मन्यायाः
mányāyāḥ
मन्ययोः
mányayoḥ
मन्यानाम्
mányānām
Locative मन्यायाम्
mányāyām
मन्ययोः
mányayoḥ
मन्यासु
mányāsu
Notes
  • ¹Vedic

Descendants

References

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.