मन्त्रिन्

Sanskrit

Etymology

From Proto-Indo-Aryan *mantrī́, from Proto-Indo-Iranian *mantrī́, from Proto-Indo-European *men- (to think).

Alternative scripts

Pronunciation

Noun

मन्त्रिन् (mantrín) m

  1. Minister, councilor, counselor, scholar (especially within artistic or intellectual circles).

Declension

Masculine in-stem declension of मन्त्रिन् (mantrín)
Singular Dual Plural
Nominative मन्त्री
mantrī́
मन्त्रिणौ / मन्त्रिणा¹
mantríṇau / mantríṇā¹
मन्त्रिणः
mantríṇaḥ
Vocative मन्त्रिन्
mantrín
मन्त्रिणौ / मन्त्रिणा¹
mántriṇau / mántriṇā¹
मन्त्रिणः
mántriṇaḥ
Accusative मन्त्रिणम्
mantríṇam
मन्त्रिणौ / मन्त्रिणा¹
mantríṇau / mantríṇā¹
मन्त्रिणः
mantríṇaḥ
Instrumental मन्त्रिणा
mantríṇā
मन्त्रिभ्याम्
mantríbhyām
मन्त्रिभिः
mantríbhiḥ
Dative मन्त्रिणे
mantríṇe
मन्त्रिभ्याम्
mantríbhyām
मन्त्रिभ्यः
mantríbhyaḥ
Ablative मन्त्रिणः
mantríṇaḥ
मन्त्रिभ्याम्
mantríbhyām
मन्त्रिभ्यः
mantríbhyaḥ
Genitive मन्त्रिणः
mantríṇaḥ
मन्त्रिणोः
mantríṇoḥ
मन्त्रिणाम्
mantríṇām
Locative मन्त्रिणि
mantríṇi
मन्त्रिणोः
mantríṇoḥ
मन्त्रिषु
mantríṣu
Notes
  • ¹Vedic

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.