मन्तृ

Sanskrit

Etymology

From *men- (to think). Cf. mentor.

Alternative scripts

Pronunciation

Noun

मन्तृ (mantṛ́) m

  1. a thinker, adviser, counsellor
  2. one who consents or agrees

Declension

Masculine ṛ-stem declension of मन्तृ (mantṛ́)
Singular Dual Plural
Nominative मन्ता
mantā́
मन्तारौ / मन्तारा¹
mantā́rau / mantā́rā¹
मन्तारः
mantā́raḥ
Vocative मन्तः
mántaḥ
मन्तारौ / मन्तारा¹
mántārau / mántārā¹
मन्तारः
mántāraḥ
Accusative मन्तारम्
mantā́ram
मन्तारौ / मन्तारा¹
mantā́rau / mantā́rā¹
मन्तॄन्
mantṝ́n
Instrumental मन्त्रा
mantrā́
मन्तृभ्याम्
mantṛ́bhyām
मन्तृभिः
mantṛ́bhiḥ
Dative मन्त्रे
mantré
मन्तृभ्याम्
mantṛ́bhyām
मन्तृभ्यः
mantṛ́bhyaḥ
Ablative मन्तुः
mantúḥ
मन्तृभ्याम्
mantṛ́bhyām
मन्तृभ्यः
mantṛ́bhyaḥ
Genitive मन्तुः
mantúḥ
मन्त्रोः
mantróḥ
मन्तॄणाम्
mantṝṇā́m
Locative मन्तरि
mantári
मन्त्रोः
mantróḥ
मन्तृषु
mantṛ́ṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.