मन्तु

Sanskrit

Etymology

From *men- (to think). Cf. mentor.

Pronunciation

Noun

मन्तु (mántu) m

  1. an adviser, manager, disposer, ruler, arbiter.
  2. advice, counsel.
  3. a fault, offence, transgression.
  4. a man, mankind.

Declension

Masculine u-stem declension of मन्तु (mántu)
Singular Dual Plural
Nominative मन्तुः
mántuḥ
मन्तू
mántū
मन्तवः
mántavaḥ
Vocative मन्तो
mánto
मन्तू
mántū
मन्तवः
mántavaḥ
Accusative मन्तुम्
mántum
मन्तू
mántū
मन्तून्
mántūn
Instrumental मन्तुना / मन्त्वा¹
mántunā / mántvā¹
मन्तुभ्याम्
mántubhyām
मन्तुभिः
mántubhiḥ
Dative मन्तवे / मन्त्वे²
mántave / mántve²
मन्तुभ्याम्
mántubhyām
मन्तुभ्यः
mántubhyaḥ
Ablative मन्तोः / मन्त्वः²
mántoḥ / mántvaḥ²
मन्तुभ्याम्
mántubhyām
मन्तुभ्यः
mántubhyaḥ
Genitive मन्तोः / मन्त्वः²
mántoḥ / mántvaḥ²
मन्त्वोः
mántvoḥ
मन्तूनाम्
mántūnām
Locative मन्तौ
mántau
मन्त्वोः
mántvoḥ
मन्तुषु
mántuṣu
Notes
  • ¹Vedic
  • ²Less common

Noun

मन्तु (mántu) f

Declension

  1. an adviser, manager, disposer, ruler, arbiter.
  2. thought, understanding, intellect.
Feminine u-stem declension of मन्तु (mántu)
Singular Dual Plural
Nominative मन्तुः
mántuḥ
मन्तू
mántū
मन्तवः
mántavaḥ
Vocative मन्तो
mánto
मन्तू
mántū
मन्तवः
mántavaḥ
Accusative मन्तुम्
mántum
मन्तू
mántū
मन्तूः
mántūḥ
Instrumental मन्त्वा
mántvā
मन्तुभ्याम्
mántubhyām
मन्तुभिः
mántubhiḥ
Dative मन्तवे / मन्त्वे¹ / मन्त्वै²
mántave / mántve¹ / mántvai²
मन्तुभ्याम्
mántubhyām
मन्तुभ्यः
mántubhyaḥ
Ablative मन्तोः / मन्त्वाः²
mántoḥ / mántvāḥ²
मन्तुभ्याम्
mántubhyām
मन्तुभ्यः
mántubhyaḥ
Genitive मन्तोः / मन्त्वाः²
mántoḥ / mántvāḥ²
मन्त्वोः
mántvoḥ
मन्तूनाम्
mántūnām
Locative मन्तौ / मन्त्वाम्²
mántau / mántvām²
मन्त्वोः
mántvoḥ
मन्तुषु
mántuṣu
Notes
  • ¹Less common
  • ²Later Sanskrit
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.