मनोतृ

Sanskrit

Etymology

From *men- (to think). Cf. mentor.

Pronunciation

Noun

मनोतृ (manótṛ, manotṛ́) m

  1. an inventor , discoverer , disposer , manager

Declension

Masculine ṛ-stem declension of मनोतृ (manotṛ́)
Singular Dual Plural
Nominative मनोता
manotā́
मनोतारौ / मनोतारा¹
manotā́rau / manotā́rā¹
मनोतारः
manotā́raḥ
Vocative मनोतः
mánotaḥ
मनोतारौ / मनोतारा¹
mánotārau / mánotārā¹
मनोतारः
mánotāraḥ
Accusative मनोतारम्
manotā́ram
मनोतारौ / मनोतारा¹
manotā́rau / manotā́rā¹
मनोतॄन्
manotṝ́n
Instrumental मनोत्रा
manotrā́
मनोतृभ्याम्
manotṛ́bhyām
मनोतृभिः
manotṛ́bhiḥ
Dative मनोत्रे
manotré
मनोतृभ्याम्
manotṛ́bhyām
मनोतृभ्यः
manotṛ́bhyaḥ
Ablative मनोतुः
manotúḥ
मनोतृभ्याम्
manotṛ́bhyām
मनोतृभ्यः
manotṛ́bhyaḥ
Genitive मनोतुः
manotúḥ
मनोत्रोः
manotróḥ
मनोतॄणाम्
manotṝṇā́m
Locative मनोतरि
manotári
मनोत्रोः
manotróḥ
मनोतृषु
manotṛ́ṣu
Notes
  • ¹Vedic
Masculine ṛ-stem declension of मनोतृ (manótṛ)
Singular Dual Plural
Nominative मनोता
manótā
मनोतारौ / मनोतारा¹
manótārau / manótārā¹
मनोतारः
manótāraḥ
Vocative मनोतः
mánotaḥ
मनोतारौ / मनोतारा¹
mánotārau / mánotārā¹
मनोतारः
mánotāraḥ
Accusative मनोतारम्
manótāram
मनोतारौ / मनोतारा¹
manótārau / manótārā¹
मनोतॄन्
manótṝn
Instrumental मनोत्रा
manótrā
मनोतृभ्याम्
manótṛbhyām
मनोतृभिः
manótṛbhiḥ
Dative मनोत्रे
manótre
मनोतृभ्याम्
manótṛbhyām
मनोतृभ्यः
manótṛbhyaḥ
Ablative मनोतुः
manótuḥ
मनोतृभ्याम्
manótṛbhyām
मनोतृभ्यः
manótṛbhyaḥ
Genitive मनोतुः
manótuḥ
मनोत्रोः
manótroḥ
मनोतॄणाम्
manótṝṇām
Locative मनोतरि
manótari
मनोत्रोः
manótroḥ
मनोतृषु
manótṛṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.