मनुस्

Sanskrit

Etymology

From *men- (to think).

Pronunciation

Noun

मनुस् (mánus) m

  1. man
  2. Manu (the father of men)

Declension

Masculine us-stem declension of मनुस् (mánus)
Singular Dual Plural
Nominative मनुः
mánuḥ
मनुषौ / मनुषा¹
mánuṣau / mánuṣā¹
मनुषः
mánuṣaḥ
Vocative मनुः
mánuḥ
मनुषौ / मनुषा¹
mánuṣau / mánuṣā¹
मनुषः
mánuṣaḥ
Accusative मनुषम्
mánuṣam
मनुषौ / मनुषा¹
mánuṣau / mánuṣā¹
मनुषः
mánuṣaḥ
Instrumental मनुषा
mánuṣā
मनुर्भ्याम्
mánurbhyām
मनुर्भिः
mánurbhiḥ
Dative मनुषे
mánuṣe
मनुर्भ्याम्
mánurbhyām
मनुर्भ्यः
mánurbhyaḥ
Ablative मनुषः
mánuṣaḥ
मनुर्भ्याम्
mánurbhyām
मनुर्भ्यः
mánurbhyaḥ
Genitive मनुषः
mánuṣaḥ
मनुषोः
mánuṣoḥ
मनुषाम्
mánuṣām
Locative मनुषि
mánuṣi
मनुषोः
mánuṣoḥ
मनुःषु
mánuḥṣu
Notes
  • ¹Vedic
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.