मग्न

Hindi

Etymology

Borrowed from Sanskrit मग्न (magna).

Pronunciation

  • IPA(key): /məɡn/

Adjective

मग्न (magna)

  1. absorbed, immersed, involved
  2. devoted, pious

Sanskrit

Etymology

From Proto-Indo-European mesg-nós (immersed). Related to मज्जति (majjati).

Pronunciation

Adjective

मग्न (magna)

  1. immersed

Declension

Masculine a-stem declension of मग्न
Nom. sg. मग्नः (magnaḥ)
Gen. sg. मग्नस्य (magnasya)
Singular Dual Plural
Nominative मग्नः (magnaḥ) मग्नौ (magnau) मग्नाः (magnāḥ)
Vocative मग्न (magna) मग्नौ (magnau) मग्नाः (magnāḥ)
Accusative मग्नम् (magnam) मग्नौ (magnau) मग्नान् (magnān)
Instrumental मग्नेन (magnena) मग्नाभ्याम् (magnābhyām) मग्नैः (magnaiḥ)
Dative मग्नाय (magnāya) मग्नाभ्याम् (magnābhyām) मग्नेभ्यः (magnebhyaḥ)
Ablative मग्नात् (magnāt) मग्नाभ्याम् (magnābhyām) मग्नेभ्यः (magnebhyaḥ)
Genitive मग्नस्य (magnasya) मग्नयोः (magnayoḥ) मग्नानाम् (magnānām)
Locative मग्ने (magne) मग्नयोः (magnayoḥ) मग्नेषु (magneṣu)
Feminine ā-stem declension of मग्न
Nom. sg. मग्ना (magnā)
Gen. sg. मग्नायाः (magnāyāḥ)
Singular Dual Plural
Nominative मग्ना (magnā) मग्ने (magne) मग्नाः (magnāḥ)
Vocative मग्ने (magne) मग्ने (magne) मग्नाः (magnāḥ)
Accusative मग्नाम् (magnām) मग्ने (magne) मग्नाः (magnāḥ)
Instrumental मग्नया (magnayā) मग्नाभ्याम् (magnābhyām) मग्नाभिः (magnābhiḥ)
Dative मग्नायै (magnāyai) मग्नाभ्याम् (magnābhyām) मग्नाभ्यः (magnābhyaḥ)
Ablative मग्नायाः (magnāyāḥ) मग्नाभ्याम् (magnābhyām) मग्नाभ्यः (magnābhyaḥ)
Genitive मग्नायाः (magnāyāḥ) मग्नयोः (magnayoḥ) मग्नानाम् (magnānām)
Locative मग्नायाम् (magnāyām) मग्नयोः (magnayoḥ) मग्नासु (magnāsu)
Neuter a-stem declension of मग्न
Nom. sg. मग्नम् (magnam)
Gen. sg. मग्नस्य (magnasya)
Singular Dual Plural
Nominative मग्नम् (magnam) मग्ने (magne) मग्नानि (magnāni)
Vocative मग्न (magna) मग्ने (magne) मग्नानि (magnāni)
Accusative मग्नम् (magnam) मग्ने (magne) मग्नानि (magnāni)
Instrumental मग्नेन (magnena) मग्नाभ्याम् (magnābhyām) मग्नैः (magnaiḥ)
Dative मग्नाय (magnāya) मग्नाभ्याम् (magnābhyām) मग्नेभ्यः (magnebhyaḥ)
Ablative मग्नात् (magnāt) मग्नाभ्याम् (magnābhyām) मग्नेभ्यः (magnebhyaḥ)
Genitive मग्नस्य (magnasya) मग्नयोः (magnayoḥ) मग्नानाम् (magnānām)
Locative मग्ने (magne) मग्नयोः (magnayoḥ) मग्नेषु (magneṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.