मक्षिक

Sanskrit

Etymology

From मक्षि (makṣi).

Noun

मक्षिक (makṣika) m

  1. bee
  2. fly

Declension

Masculine a-stem declension of मक्षिक
Nom. sg. मक्षिकः (makṣikaḥ)
Gen. sg. मक्षिकस्य (makṣikasya)
Singular Dual Plural
Nominative मक्षिकः (makṣikaḥ) मक्षिकौ (makṣikau) मक्षिकाः (makṣikāḥ)
Vocative मक्षिक (makṣika) मक्षिकौ (makṣikau) मक्षिकाः (makṣikāḥ)
Accusative मक्षिकम् (makṣikam) मक्षिकौ (makṣikau) मक्षिकान् (makṣikān)
Instrumental मक्षिकेन (makṣikena) मक्षिकाभ्याम् (makṣikābhyām) मक्षिकैः (makṣikaiḥ)
Dative मक्षिकाय (makṣikāya) मक्षिकाभ्याम् (makṣikābhyām) मक्षिकेभ्यः (makṣikebhyaḥ)
Ablative मक्षिकात् (makṣikāt) मक्षिकाभ्याम् (makṣikābhyām) मक्षिकेभ्यः (makṣikebhyaḥ)
Genitive मक्षिकस्य (makṣikasya) मक्षिकयोः (makṣikayoḥ) मक्षिकानाम् (makṣikānām)
Locative मक्षिके (makṣike) मक्षिकयोः (makṣikayoḥ) मक्षिकेषु (makṣikeṣu)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.