भ्रंश

Sanskrit

Alternative forms

Etymology

From the root भ्रंश् (bhraṃś), from Proto-Indo-European *bʰrenḱ- (to deviate, corrupt). Cognate with Old Irish bréc (lie).

Pronunciation

Noun

भ्रंश (bhraṃśá) m

  1. deviation, aberration
  2. decay, decline, ruin
    Synonym: क्षय (kṣayá)
  3. slip of tongue

Declension

Masculine a-stem declension of भ्रंश (bhraṃśá)
Singular Dual Plural
Nominative भ्रंशः
bhraṃśáḥ
भ्रंशौ
bhraṃśaú
भ्रंशाः / भ्रंशासः¹
bhraṃśā́ḥ / bhraṃśā́saḥ¹
Vocative भ्रंश
bhráṃśa
भ्रंशौ
bhráṃśau
भ्रंशाः / भ्रंशासः¹
bhráṃśāḥ / bhráṃśāsaḥ¹
Accusative भ्रंशम्
bhraṃśám
भ्रंशौ
bhraṃśaú
भ्रंशान्
bhraṃśā́n
Instrumental भ्रंशेन
bhraṃśéna
भ्रंशाभ्याम्
bhraṃśā́bhyām
भ्रंशैः / भ्रंशेभिः¹
bhraṃśaíḥ / bhraṃśébhiḥ¹
Dative भ्रंशाय
bhraṃśā́ya
भ्रंशाभ्याम्
bhraṃśā́bhyām
भ्रंशेभ्यः
bhraṃśébhyaḥ
Ablative भ्रंशात्
bhraṃśā́t
भ्रंशाभ्याम्
bhraṃśā́bhyām
भ्रंशेभ्यः
bhraṃśébhyaḥ
Genitive भ्रंशस्य
bhraṃśásya
भ्रंशयोः
bhraṃśáyoḥ
भ्रंशानाम्
bhraṃśā́nām
Locative भ्रंशे
bhraṃśé
भ्रंशयोः
bhraṃśáyoḥ
भ्रंशेषु
bhraṃśéṣu
Notes
  • ¹Vedic

Derived terms

  • अपभ्रंश (apabhraṃśá, the group of Middle Indo-Aryan dialects that deviated from Sanskrit)
  • भ्रंशते (bhraṃśate, deviates, corrodes)
  • भ्रष्ट (bhraṣṭa, polluted)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.