भुवन

Hindi

Etymology

From Sanskrit भुवन (bhuvana).

Pronunciation

  • IPA(key): /bʱʊ.ʋən/

Noun

भुवन (bhuvan) m

  1. existence; the world
    Synonym: संसार (sansār)

Declension

Declension of भुवन
Singular Plural
Direct भुवन (bhuvan) भुवन (bhuvan)
Oblique भुवन (bhuvan) भुवनों (bhuvnõ)
Vocative भुवन (bhuvan) भुवनो (bhuvno)

Sanskrit

Etymology

From the root भू (bhū).

Pronunciation

Noun

भुवन (bhúvana) n

  1. a being, living thing
    • c. 1700 BCE – 1200 BCE, Ṛgveda 1.98.1
      वैश्वानरस्य सुमतौ स्याम राजा हि कं भुवनानाम् अभिश्रीः ।
      इतो जातो विश्वम् इदं वि चष्टे वैश्वानरो यतते सूर्येण ॥
      vaiśvānarasya sumatau syāma rājā hi kaṃ bhuvanānām abhiśrīḥ .
      ito jāto viśvam idaṃ vi caṣṭe vaiśvānaro yatate sūryeṇa .
      May we be in the favour of the Universal One [Agni]
      For indeed he is king, sustainer of beings.
      Born from here he views all this world,
      The Universal One takes his place with the sun.
  2. existence, being
  3. the world

Declension

Neuter a-stem declension of भुवन (bhúvana)
Singular Dual Plural
Nominative भुवनम्
bhúvanam
भुवने
bhúvane
भुवनानि / भुवना¹
bhúvanāni / bhúvanā¹
Vocative भुवन
bhúvana
भुवने
bhúvane
भुवनानि / भुवना¹
bhúvanāni / bhúvanā¹
Accusative भुवनम्
bhúvanam
भुवने
bhúvane
भुवनानि / भुवना¹
bhúvanāni / bhúvanā¹
Instrumental भुवनेन
bhúvanena
भुवनाभ्याम्
bhúvanābhyām
भुवनैः / भुवनेभिः¹
bhúvanaiḥ / bhúvanebhiḥ¹
Dative भुवनाय
bhúvanāya
भुवनाभ्याम्
bhúvanābhyām
भुवनेभ्यः
bhúvanebhyaḥ
Ablative भुवनात्
bhúvanāt
भुवनाभ्याम्
bhúvanābhyām
भुवनेभ्यः
bhúvanebhyaḥ
Genitive भुवनस्य
bhúvanasya
भुवनयोः
bhúvanayoḥ
भुवनानाम्
bhúvanānām
Locative भुवने
bhúvane
भुवनयोः
bhúvanayoḥ
भुवनेषु
bhúvaneṣu
Notes
  • ¹Vedic

Descendants

  • Tamil: புவனம் (puvaṉam)
This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.