भिक्षु

Sanskrit

Etymology

From Proto-Indo-Aryan *bʰikṣúṣ.

Pronunciation

Noun

भिक्षु (bhikṣú) m

  1. mendicant

Declension

Masculine u-stem declension of भिक्षु (bhikṣú)
Singular Dual Plural
Nominative भिक्षुः
bhikṣúḥ
भिक्षू
bhikṣū́
भिक्षवः
bhikṣávaḥ
Vocative भिक्षो
bhíkṣo
भिक्षू
bhíkṣū
भिक्षवः
bhíkṣavaḥ
Accusative भिक्षुम्
bhikṣúm
भिक्षू
bhikṣū́
भिक्षून्
bhikṣū́n
Instrumental भिक्षुणा / भिक्ष्वा¹
bhikṣúṇā / bhikṣvā̀¹
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभिः
bhikṣúbhiḥ
Dative भिक्षवे / भिक्ष्वे²
bhikṣáve / bhikṣvè²
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभ्यः
bhikṣúbhyaḥ
Ablative भिक्षोः / भिक्ष्वः²
bhikṣóḥ / bhikṣvàḥ²
भिक्षुभ्याम्
bhikṣúbhyām
भिक्षुभ्यः
bhikṣúbhyaḥ
Genitive भिक्षोः / भिक्ष्वः²
bhikṣóḥ / bhikṣvàḥ²
भिक्ष्वोः
bhikṣvóḥ
भिक्षूणाम्
bhikṣūṇā́m
Locative भिक्षौ
bhikṣaú
भिक्ष्वोः
bhikṣvóḥ
भिक्षुषु
bhikṣúṣu
Notes
  • ¹Vedic
  • ²Less common

Descendants

This article is issued from Wiktionary. The text is licensed under Creative Commons - Attribution - Sharealike. Additional terms may apply for the media files.